Declension table of ?astavatī

Deva

FeminineSingularDualPlural
Nominativeastavatī astavatyau astavatyaḥ
Vocativeastavati astavatyau astavatyaḥ
Accusativeastavatīm astavatyau astavatīḥ
Instrumentalastavatyā astavatībhyām astavatībhiḥ
Dativeastavatyai astavatībhyām astavatībhyaḥ
Ablativeastavatyāḥ astavatībhyām astavatībhyaḥ
Genitiveastavatyāḥ astavatyoḥ astavatīnām
Locativeastavatyām astavatyoḥ astavatīṣu

Compound astavati - astavatī -

Adverb -astavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria