Declension table of ?asitavya

Deva

MasculineSingularDualPlural
Nominativeasitavyaḥ asitavyau asitavyāḥ
Vocativeasitavya asitavyau asitavyāḥ
Accusativeasitavyam asitavyau asitavyān
Instrumentalasitavyena asitavyābhyām asitavyaiḥ asitavyebhiḥ
Dativeasitavyāya asitavyābhyām asitavyebhyaḥ
Ablativeasitavyāt asitavyābhyām asitavyebhyaḥ
Genitiveasitavyasya asitavyayoḥ asitavyānām
Locativeasitavye asitavyayoḥ asitavyeṣu

Compound asitavya -

Adverb -asitavyam -asitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria