तिङन्तावली अस्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअस्यति अस्यतः अस्यन्ति
मध्यमअस्यसि अस्यथः अस्यथ
उत्तमअस्यामि अस्यावः अस्यामः


कर्मणिएकद्विबहु
प्रथमअस्यते अस्येते अस्यन्ते
मध्यमअस्यसे अस्येथे अस्यध्वे
उत्तमअस्ये अस्यावहे अस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआस्यत् आस्यताम् आस्यन्
मध्यमआस्यः आस्यतम् आस्यत
उत्तमआस्यम् आस्याव आस्याम


कर्मणिएकद्विबहु
प्रथमआस्यत आस्येताम् आस्यन्त
मध्यमआस्यथाः आस्येथाम् आस्यध्वम्
उत्तमआस्ये आस्यावहि आस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअस्येत् अस्येताम् अस्येयुः
मध्यमअस्येः अस्येतम् अस्येत
उत्तमअस्येयम् अस्येव अस्येम


कर्मणिएकद्विबहु
प्रथमअस्येत अस्येयाताम् अस्येरन्
मध्यमअस्येथाः अस्येयाथाम् अस्येध्वम्
उत्तमअस्येय अस्येवहि अस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअस्यतु अस्यताम् अस्यन्तु
मध्यमअस्य अस्यतम् अस्यत
उत्तमअस्यानि अस्याव अस्याम


कर्मणिएकद्विबहु
प्रथमअस्यताम् अस्येताम् अस्यन्ताम्
मध्यमअस्यस्व अस्येथाम् अस्यध्वम्
उत्तमअस्यै अस्यावहै अस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअसिष्यति असिष्यतः असिष्यन्ति
मध्यमअसिष्यसि असिष्यथः असिष्यथ
उत्तमअसिष्यामि असिष्यावः असिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअसिता असितारौ असितारः
मध्यमअसितासि असितास्थः असितास्थ
उत्तमअसितास्मि असितास्वः असितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआस आसतुः आसुः
मध्यमआसिथ आसथुः आस
उत्तमआस आसिव आसिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआस्थत् आस्थताम् आस्थन्
मध्यमआस्थः आस्थतम् आस्थत
उत्तमआस्थम् आस्थाव आस्थाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअस्यात् अस्यास्ताम् अस्यासुः
मध्यमअस्याः अस्यास्तम् अस्यास्त
उत्तमअस्यासम् अस्यास्व अस्यास्म

कृदन्त

क्त
अस्त m. n. अस्ता f.

क्तवतु
अस्तवत् m. n. अस्तवती f.

शतृ
अस्यत् m. n. अस्यन्ती f.

शानच् कर्मणि
अस्यमान m. n. अस्यमाना f.

लुडादेश पर
असिष्यत् m. n. असिष्यन्ती f.

तव्य
असितव्य m. n. असितव्या f.

यत्
अस्य m. n. अस्या f.

अनीयर्
असनीय m. n. असनीया f.

लिडादेश पर
आसिवस् m. n. आसुषी f.

अव्यय

तुमुन्
असितुम्

क्त्वा
अस्त्वा

क्त्वा
असित्वा

ल्यप्
॰अस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआसयति आसयतः आसयन्ति
मध्यमआसयसि आसयथः आसयथ
उत्तमआसयामि आसयावः आसयामः


आत्मनेपदेएकद्विबहु
प्रथमआसयते आसयेते आसयन्ते
मध्यमआसयसे आसयेथे आसयध्वे
उत्तमआसये आसयावहे आसयामहे


कर्मणिएकद्विबहु
प्रथमआस्यते आस्येते आस्यन्ते
मध्यमआस्यसे आस्येथे आस्यध्वे
उत्तमआस्ये आस्यावहे आस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआसयत् आसयताम् आसयन्
मध्यमआसयः आसयतम् आसयत
उत्तमआसयम् आसयाव आसयाम


आत्मनेपदेएकद्विबहु
प्रथमआसयत आसयेताम् आसयन्त
मध्यमआसयथाः आसयेथाम् आसयध्वम्
उत्तमआसये आसयावहि आसयामहि


कर्मणिएकद्विबहु
प्रथमआस्यत आस्येताम् आस्यन्त
मध्यमआस्यथाः आस्येथाम् आस्यध्वम्
उत्तमआस्ये आस्यावहि आस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआसयेत् आसयेताम् आसयेयुः
मध्यमआसयेः आसयेतम् आसयेत
उत्तमआसयेयम् आसयेव आसयेम


आत्मनेपदेएकद्विबहु
प्रथमआसयेत आसयेयाताम् आसयेरन्
मध्यमआसयेथाः आसयेयाथाम् आसयेध्वम्
उत्तमआसयेय आसयेवहि आसयेमहि


कर्मणिएकद्विबहु
प्रथमआस्येत आस्येयाताम् आस्येरन्
मध्यमआस्येथाः आस्येयाथाम् आस्येध्वम्
उत्तमआस्येय आस्येवहि आस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआसयतु आसयताम् आसयन्तु
मध्यमआसय आसयतम् आसयत
उत्तमआसयानि आसयाव आसयाम


आत्मनेपदेएकद्विबहु
प्रथमआसयताम् आसयेताम् आसयन्ताम्
मध्यमआसयस्व आसयेथाम् आसयध्वम्
उत्तमआसयै आसयावहै आसयामहै


कर्मणिएकद्विबहु
प्रथमआस्यताम् आस्येताम् आस्यन्ताम्
मध्यमआस्यस्व आस्येथाम् आस्यध्वम्
उत्तमआस्यै आस्यावहै आस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआसयिष्यति आसयिष्यतः आसयिष्यन्ति
मध्यमआसयिष्यसि आसयिष्यथः आसयिष्यथ
उत्तमआसयिष्यामि आसयिष्यावः आसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआसयिष्यते आसयिष्येते आसयिष्यन्ते
मध्यमआसयिष्यसे आसयिष्येथे आसयिष्यध्वे
उत्तमआसयिष्ये आसयिष्यावहे आसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआसयिता आसयितारौ आसयितारः
मध्यमआसयितासि आसयितास्थः आसयितास्थ
उत्तमआसयितास्मि आसयितास्वः आसयितास्मः

कृदन्त

क्त
आसित m. n. आसिता f.

क्तवतु
आसितवत् m. n. आसितवती f.

शतृ
आसयत् m. n. आसयन्ती f.

शानच्
आसयमान m. n. आसयमाना f.

शानच् कर्मणि
आस्यमान m. n. आस्यमाना f.

लुडादेश पर
आसयिष्यत् m. n. आसयिष्यन्ती f.

लुडादेश आत्म
आसयिष्यमाण m. n. आसयिष्यमाणा f.

यत्
आस्य m. n. आस्या f.

अनीयर्
आसनीय m. n. आसनीया f.

तव्य
आसयितव्य m. n. आसयितव्या f.

अव्यय

तुमुन्
आसयितुम्

क्त्वा
आसयित्वा

ल्यप्
॰आस्य

लिट्
आसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria