Declension table of ?āsayamāna

Deva

MasculineSingularDualPlural
Nominativeāsayamānaḥ āsayamānau āsayamānāḥ
Vocativeāsayamāna āsayamānau āsayamānāḥ
Accusativeāsayamānam āsayamānau āsayamānān
Instrumentalāsayamānena āsayamānābhyām āsayamānaiḥ āsayamānebhiḥ
Dativeāsayamānāya āsayamānābhyām āsayamānebhyaḥ
Ablativeāsayamānāt āsayamānābhyām āsayamānebhyaḥ
Genitiveāsayamānasya āsayamānayoḥ āsayamānānām
Locativeāsayamāne āsayamānayoḥ āsayamāneṣu

Compound āsayamāna -

Adverb -āsayamānam -āsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria