Declension table of ?āsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāsayiṣyamāṇā āsayiṣyamāṇe āsayiṣyamāṇāḥ
Vocativeāsayiṣyamāṇe āsayiṣyamāṇe āsayiṣyamāṇāḥ
Accusativeāsayiṣyamāṇām āsayiṣyamāṇe āsayiṣyamāṇāḥ
Instrumentalāsayiṣyamāṇayā āsayiṣyamāṇābhyām āsayiṣyamāṇābhiḥ
Dativeāsayiṣyamāṇāyai āsayiṣyamāṇābhyām āsayiṣyamāṇābhyaḥ
Ablativeāsayiṣyamāṇāyāḥ āsayiṣyamāṇābhyām āsayiṣyamāṇābhyaḥ
Genitiveāsayiṣyamāṇāyāḥ āsayiṣyamāṇayoḥ āsayiṣyamāṇānām
Locativeāsayiṣyamāṇāyām āsayiṣyamāṇayoḥ āsayiṣyamāṇāsu

Adverb -āsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria