Declension table of ?asiṣyantī

Deva

FeminineSingularDualPlural
Nominativeasiṣyantī asiṣyantyau asiṣyantyaḥ
Vocativeasiṣyanti asiṣyantyau asiṣyantyaḥ
Accusativeasiṣyantīm asiṣyantyau asiṣyantīḥ
Instrumentalasiṣyantyā asiṣyantībhyām asiṣyantībhiḥ
Dativeasiṣyantyai asiṣyantībhyām asiṣyantībhyaḥ
Ablativeasiṣyantyāḥ asiṣyantībhyām asiṣyantībhyaḥ
Genitiveasiṣyantyāḥ asiṣyantyoḥ asiṣyantīnām
Locativeasiṣyantyām asiṣyantyoḥ asiṣyantīṣu

Compound asiṣyanti - asiṣyantī -

Adverb -asiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria