Declension table of ?āsitavat

Deva

NeuterSingularDualPlural
Nominativeāsitavat āsitavantī āsitavatī āsitavanti
Vocativeāsitavat āsitavantī āsitavatī āsitavanti
Accusativeāsitavat āsitavantī āsitavatī āsitavanti
Instrumentalāsitavatā āsitavadbhyām āsitavadbhiḥ
Dativeāsitavate āsitavadbhyām āsitavadbhyaḥ
Ablativeāsitavataḥ āsitavadbhyām āsitavadbhyaḥ
Genitiveāsitavataḥ āsitavatoḥ āsitavatām
Locativeāsitavati āsitavatoḥ āsitavatsu

Adverb -āsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria