Conjugation tables of ?anuvī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuvemi anuvīvaḥ anuvīmaḥ
Secondanuveṣi anuvīthaḥ anuvītha
Thirdanuveti anuvītaḥ anuviyanti


MiddleSingularDualPlural
Firstanuviye anuvīvahe anuvīmahe
Secondanuvīṣe anuviyāthe anuvīdhve
Thirdanuvīte anuviyāte anuviyate


PassiveSingularDualPlural
Firstanuvīye anuvīyāvahe anuvīyāmahe
Secondanuvīyase anuvīyethe anuvīyadhve
Thirdanuvīyate anuvīyete anuvīyante


Imperfect

ActiveSingularDualPlural
Firstānuvayam ānuvīva ānuvīma
Secondānuveḥ ānuvītam ānuvīta
Thirdānuvet ānuvītām ānuviyan


MiddleSingularDualPlural
Firstānuviyi ānuvīvahi ānuvīmahi
Secondānuvīthāḥ ānuviyāthām ānuvīdhvam
Thirdānuvīta ānuviyātām ānuviyata


PassiveSingularDualPlural
Firstānuvīye ānuvīyāvahi ānuvīyāmahi
Secondānuvīyathāḥ ānuvīyethām ānuvīyadhvam
Thirdānuvīyata ānuvīyetām ānuvīyanta


Optative

ActiveSingularDualPlural
Firstanuvīyām anuvīyāva anuvīyāma
Secondanuvīyāḥ anuvīyātam anuvīyāta
Thirdanuvīyāt anuvīyātām anuvīyuḥ


MiddleSingularDualPlural
Firstanuviyīya anuviyīvahi anuviyīmahi
Secondanuviyīthāḥ anuviyīyāthām anuviyīdhvam
Thirdanuviyīta anuviyīyātām anuviyīran


PassiveSingularDualPlural
Firstanuvīyeya anuvīyevahi anuvīyemahi
Secondanuvīyethāḥ anuvīyeyāthām anuvīyedhvam
Thirdanuvīyeta anuvīyeyātām anuvīyeran


Imperative

ActiveSingularDualPlural
Firstanuvayāni anuvayāva anuvayāma
Secondanuvīhi anuvītam anuvīta
Thirdanuvetu anuvītām anuviyantu


MiddleSingularDualPlural
Firstanuvayai anuvayāvahai anuvayāmahai
Secondanuvīṣva anuviyāthām anuvīdhvam
Thirdanuvītām anuviyātām anuviyatām


PassiveSingularDualPlural
Firstanuvīyai anuvīyāvahai anuvīyāmahai
Secondanuvīyasva anuvīyethām anuvīyadhvam
Thirdanuvīyatām anuvīyetām anuvīyantām


Future

ActiveSingularDualPlural
Firstanuvayiṣyāmi anuvayiṣyāvaḥ anuvayiṣyāmaḥ
Secondanuvayiṣyasi anuvayiṣyathaḥ anuvayiṣyatha
Thirdanuvayiṣyati anuvayiṣyataḥ anuvayiṣyanti


MiddleSingularDualPlural
Firstanuvayiṣye anuvayiṣyāvahe anuvayiṣyāmahe
Secondanuvayiṣyase anuvayiṣyethe anuvayiṣyadhve
Thirdanuvayiṣyate anuvayiṣyete anuvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuvayitāsmi anuvayitāsvaḥ anuvayitāsmaḥ
Secondanuvayitāsi anuvayitāsthaḥ anuvayitāstha
Thirdanuvayitā anuvayitārau anuvayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananuvāya ananuvaya ananuviyiva ananuvayiva ananuviyima ananuvayima
Secondananuvetha ananuvayitha ananuviyathuḥ ananuviya
Thirdananuvāya ananuviyatuḥ ananuviyuḥ


MiddleSingularDualPlural
Firstananuviye ananuviyivahe ananuviyimahe
Secondananuviyiṣe ananuviyāthe ananuviyidhve
Thirdananuviye ananuviyāte ananuviyire


Benedictive

ActiveSingularDualPlural
Firstanuvīyāsam anuvīyāsva anuvīyāsma
Secondanuvīyāḥ anuvīyāstam anuvīyāsta
Thirdanuvīyāt anuvīyāstām anuvīyāsuḥ

Participles

Past Passive Participle
anuvīta m. n. anuvītā f.

Past Active Participle
anuvītavat m. n. anuvītavatī f.

Present Active Participle
anuviyat m. n. anuviyatī f.

Present Middle Participle
anuviyāna m. n. anuviyānā f.

Present Passive Participle
anuvīyamāna m. n. anuvīyamānā f.

Future Active Participle
anuvayiṣyat m. n. anuvayiṣyantī f.

Future Middle Participle
anuvayiṣyamāṇa m. n. anuvayiṣyamāṇā f.

Future Passive Participle
anuvayitavya m. n. anuvayitavyā f.

Future Passive Participle
anuveya m. n. anuveyā f.

Future Passive Participle
anuvayanīya m. n. anuvayanīyā f.

Perfect Active Participle
ananuvīvas m. n. ananuvyuṣī f.

Perfect Middle Participle
ananuvyāna m. n. ananuvyānā f.

Indeclinable forms

Infinitive
anuvayitum

Absolutive
anuvītvā

Absolutive
-anuvīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria