Declension table of ?anuvayitavya

Deva

MasculineSingularDualPlural
Nominativeanuvayitavyaḥ anuvayitavyau anuvayitavyāḥ
Vocativeanuvayitavya anuvayitavyau anuvayitavyāḥ
Accusativeanuvayitavyam anuvayitavyau anuvayitavyān
Instrumentalanuvayitavyena anuvayitavyābhyām anuvayitavyaiḥ anuvayitavyebhiḥ
Dativeanuvayitavyāya anuvayitavyābhyām anuvayitavyebhyaḥ
Ablativeanuvayitavyāt anuvayitavyābhyām anuvayitavyebhyaḥ
Genitiveanuvayitavyasya anuvayitavyayoḥ anuvayitavyānām
Locativeanuvayitavye anuvayitavyayoḥ anuvayitavyeṣu

Compound anuvayitavya -

Adverb -anuvayitavyam -anuvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria