Declension table of ?anuvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuvayiṣyamāṇā anuvayiṣyamāṇe anuvayiṣyamāṇāḥ
Vocativeanuvayiṣyamāṇe anuvayiṣyamāṇe anuvayiṣyamāṇāḥ
Accusativeanuvayiṣyamāṇām anuvayiṣyamāṇe anuvayiṣyamāṇāḥ
Instrumentalanuvayiṣyamāṇayā anuvayiṣyamāṇābhyām anuvayiṣyamāṇābhiḥ
Dativeanuvayiṣyamāṇāyai anuvayiṣyamāṇābhyām anuvayiṣyamāṇābhyaḥ
Ablativeanuvayiṣyamāṇāyāḥ anuvayiṣyamāṇābhyām anuvayiṣyamāṇābhyaḥ
Genitiveanuvayiṣyamāṇāyāḥ anuvayiṣyamāṇayoḥ anuvayiṣyamāṇānām
Locativeanuvayiṣyamāṇāyām anuvayiṣyamāṇayoḥ anuvayiṣyamāṇāsu

Adverb -anuvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria