Declension table of ?anuvītavat

Deva

NeuterSingularDualPlural
Nominativeanuvītavat anuvītavantī anuvītavatī anuvītavanti
Vocativeanuvītavat anuvītavantī anuvītavatī anuvītavanti
Accusativeanuvītavat anuvītavantī anuvītavatī anuvītavanti
Instrumentalanuvītavatā anuvītavadbhyām anuvītavadbhiḥ
Dativeanuvītavate anuvītavadbhyām anuvītavadbhyaḥ
Ablativeanuvītavataḥ anuvītavadbhyām anuvītavadbhyaḥ
Genitiveanuvītavataḥ anuvītavatoḥ anuvītavatām
Locativeanuvītavati anuvītavatoḥ anuvītavatsu

Adverb -anuvītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria