Declension table of ?anuveya

Deva

NeuterSingularDualPlural
Nominativeanuveyam anuveye anuveyāni
Vocativeanuveya anuveye anuveyāni
Accusativeanuveyam anuveye anuveyāni
Instrumentalanuveyena anuveyābhyām anuveyaiḥ
Dativeanuveyāya anuveyābhyām anuveyebhyaḥ
Ablativeanuveyāt anuveyābhyām anuveyebhyaḥ
Genitiveanuveyasya anuveyayoḥ anuveyānām
Locativeanuveye anuveyayoḥ anuveyeṣu

Compound anuveya -

Adverb -anuveyam -anuveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria