Declension table of ?anuvayanīya

Deva

MasculineSingularDualPlural
Nominativeanuvayanīyaḥ anuvayanīyau anuvayanīyāḥ
Vocativeanuvayanīya anuvayanīyau anuvayanīyāḥ
Accusativeanuvayanīyam anuvayanīyau anuvayanīyān
Instrumentalanuvayanīyena anuvayanīyābhyām anuvayanīyaiḥ anuvayanīyebhiḥ
Dativeanuvayanīyāya anuvayanīyābhyām anuvayanīyebhyaḥ
Ablativeanuvayanīyāt anuvayanīyābhyām anuvayanīyebhyaḥ
Genitiveanuvayanīyasya anuvayanīyayoḥ anuvayanīyānām
Locativeanuvayanīye anuvayanīyayoḥ anuvayanīyeṣu

Compound anuvayanīya -

Adverb -anuvayanīyam -anuvayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria