Declension table of ?anuvītā

Deva

FeminineSingularDualPlural
Nominativeanuvītā anuvīte anuvītāḥ
Vocativeanuvīte anuvīte anuvītāḥ
Accusativeanuvītām anuvīte anuvītāḥ
Instrumentalanuvītayā anuvītābhyām anuvītābhiḥ
Dativeanuvītāyai anuvītābhyām anuvītābhyaḥ
Ablativeanuvītāyāḥ anuvītābhyām anuvītābhyaḥ
Genitiveanuvītāyāḥ anuvītayoḥ anuvītānām
Locativeanuvītāyām anuvītayoḥ anuvītāsu

Adverb -anuvītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria