Declension table of ?anuvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuvayiṣyamāṇaḥ anuvayiṣyamāṇau anuvayiṣyamāṇāḥ
Vocativeanuvayiṣyamāṇa anuvayiṣyamāṇau anuvayiṣyamāṇāḥ
Accusativeanuvayiṣyamāṇam anuvayiṣyamāṇau anuvayiṣyamāṇān
Instrumentalanuvayiṣyamāṇena anuvayiṣyamāṇābhyām anuvayiṣyamāṇaiḥ anuvayiṣyamāṇebhiḥ
Dativeanuvayiṣyamāṇāya anuvayiṣyamāṇābhyām anuvayiṣyamāṇebhyaḥ
Ablativeanuvayiṣyamāṇāt anuvayiṣyamāṇābhyām anuvayiṣyamāṇebhyaḥ
Genitiveanuvayiṣyamāṇasya anuvayiṣyamāṇayoḥ anuvayiṣyamāṇānām
Locativeanuvayiṣyamāṇe anuvayiṣyamāṇayoḥ anuvayiṣyamāṇeṣu

Compound anuvayiṣyamāṇa -

Adverb -anuvayiṣyamāṇam -anuvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria