Conjugation tables of
pṛc
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pṛṇacmi
pṛñcvaḥ
pṛñcmaḥ
Second
pṛṇakṣi
pṛṅkthaḥ
pṛṅktha
Third
pṛṇakti
pṛṅktaḥ
pṛñcanti
Middle
Singular
Dual
Plural
First
pṛñce
pṛñcvahe
pṛñcmahe
Second
pṛṅkṣe
pṛñcāthe
pṛṅgdhve
Third
pṛṅkte
pṛñcāte
pṛñcate
Passive
Singular
Dual
Plural
First
pṛcye
pṛcyāvahe
pṛcyāmahe
Second
pṛcyase
pṛcyethe
pṛcyadhve
Third
pṛcyate
pṛcyete
pṛcyante
Imperfect
Active
Singular
Dual
Plural
First
apṛṇacam
apṛñcva
apṛñcma
Second
apṛṇak
apṛṅktam
apṛṅkta
Third
apṛṇak
apṛṅktām
apṛñcan
Middle
Singular
Dual
Plural
First
apṛñci
apṛñcvahi
apṛñcmahi
Second
apṛṅkthāḥ
apṛñcāthām
apṛṅgdhvam
Third
apṛṅkta
apṛñcātām
apṛñcata
Passive
Singular
Dual
Plural
First
apṛcye
apṛcyāvahi
apṛcyāmahi
Second
apṛcyathāḥ
apṛcyethām
apṛcyadhvam
Third
apṛcyata
apṛcyetām
apṛcyanta
Optative
Active
Singular
Dual
Plural
First
pṛñcyām
pṛñcyāva
pṛñcyāma
Second
pṛñcyāḥ
pṛñcyātam
pṛñcyāta
Third
pṛñcyāt
pṛñcyātām
pṛñcyuḥ
Middle
Singular
Dual
Plural
First
pṛñcīya
pṛñcīvahi
pṛñcīmahi
Second
pṛñcīthāḥ
pṛñcīyāthām
pṛñcīdhvam
Third
pṛñcīta
pṛñcīyātām
pṛñcīran
Passive
Singular
Dual
Plural
First
pṛcyeya
pṛcyevahi
pṛcyemahi
Second
pṛcyethāḥ
pṛcyeyāthām
pṛcyedhvam
Third
pṛcyeta
pṛcyeyātām
pṛcyeran
Imperative
Active
Singular
Dual
Plural
First
pṛṇacāni
pṛṇacāva
pṛṇacāma
Second
pṛṅgdhi
pṛṅktam
pṛṅkta
Third
pṛṇaktu
pṛṅktām
pṛñcantu
Middle
Singular
Dual
Plural
First
pṛṇacai
pṛṇacāvahai
pṛṇacāmahai
Second
pṛṅkṣva
pṛñcāthām
pṛṅgdhvam
Third
pṛṅktām
pṛñcātām
pṛñcatām
Passive
Singular
Dual
Plural
First
pṛcyai
pṛcyāvahai
pṛcyāmahai
Second
pṛcyasva
pṛcyethām
pṛcyadhvam
Third
pṛcyatām
pṛcyetām
pṛcyantām
Future
Active
Singular
Dual
Plural
First
parciṣyāmi
parciṣyāvaḥ
parciṣyāmaḥ
Second
parciṣyasi
parciṣyathaḥ
parciṣyatha
Third
parciṣyati
parciṣyataḥ
parciṣyanti
Middle
Singular
Dual
Plural
First
parciṣye
parciṣyāvahe
parciṣyāmahe
Second
parciṣyase
parciṣyethe
parciṣyadhve
Third
parciṣyate
parciṣyete
parciṣyante
Future2
Active
Singular
Dual
Plural
First
parcitāsmi
parcitāsvaḥ
parcitāsmaḥ
Second
parcitāsi
parcitāsthaḥ
parcitāstha
Third
parcitā
parcitārau
parcitāraḥ
Perfect
Active
Singular
Dual
Plural
First
paparca
papṛciva
papṛcima
Second
paparcitha
papṛcathuḥ
papṛca
Third
paparca
papṛcatuḥ
papṛcuḥ
Middle
Singular
Dual
Plural
First
papṛce
papṛcivahe
papṛcimahe
Second
papṛciṣe
papṛcāthe
papṛcidhve
Third
papṛce
papṛcāte
papṛcire
Aorist
Active
Singular
Dual
Plural
First
aparciṣam
aparciṣva
aparciṣma
Second
aparcīḥ
aparciṣṭam
aparciṣṭa
Third
aparcīt
aparciṣṭām
aparciṣuḥ
Middle
Singular
Dual
Plural
First
aparciṣi
aparciṣvahi
aparciṣmahi
Second
aparciṣṭhāḥ
aparciṣāthām
aparcidhvam
Third
aparciṣṭa
aparciṣātām
aparciṣata
Injunctive
Active
Singular
Dual
Plural
First
parciṣam
parciṣva
parciṣma
Second
parcīḥ
parciṣṭam
parciṣṭa
Third
parcīt
parciṣṭām
parciṣuḥ
Middle
Singular
Dual
Plural
First
parciṣi
parciṣvahi
parciṣmahi
Second
parciṣṭhāḥ
parciṣāthām
parcidhvam
Third
parciṣṭa
parciṣātām
parciṣata
Benedictive
Active
Singular
Dual
Plural
First
pṛcyāsam
pṛcyāsva
pṛcyāsma
Second
pṛcyāḥ
pṛcyāstam
pṛcyāsta
Third
pṛcyāt
pṛcyāstām
pṛcyāsuḥ
Participles
Past Passive Participle
pṛkta
m.
n.
pṛktā
f.
Past Active Participle
pṛktavat
m.
n.
pṛktavatī
f.
Present Active Participle
pṛñcat
m.
n.
pṛñcatī
f.
Present Middle Participle
pṛñcāna
m.
n.
pṛñcānā
f.
Present Passive Participle
pṛcyamāna
m.
n.
pṛcyamānā
f.
Future Active Participle
parciṣyat
m.
n.
parciṣyantī
f.
Future Middle Participle
parciṣyamāṇa
m.
n.
parciṣyamāṇā
f.
Future Passive Participle
parcitavya
m.
n.
parcitavyā
f.
Future Passive Participle
pṛcya
m.
n.
pṛcyā
f.
Future Passive Participle
parcanīya
m.
n.
parcanīyā
f.
Perfect Active Participle
papṛcvas
m.
n.
papṛcuṣī
f.
Perfect Middle Participle
papṛcāna
m.
n.
papṛcānā
f.
Indeclinable forms
Infinitive
parcitum
Absolutive
pṛktvā
Absolutive
-pṛcya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024