Conjugation tables of ?cuṇ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
cuṇāmi
cuṇāvaḥ
cuṇāmaḥ
Second
cuṇasi
cuṇathaḥ
cuṇatha
Third
cuṇati
cuṇataḥ
cuṇanti
Middle
Singular
Dual
Plural
First
cuṇe
cuṇāvahe
cuṇāmahe
Second
cuṇase
cuṇethe
cuṇadhve
Third
cuṇate
cuṇete
cuṇante
Passive
Singular
Dual
Plural
First
cuṇye
cuṇyāvahe
cuṇyāmahe
Second
cuṇyase
cuṇyethe
cuṇyadhve
Third
cuṇyate
cuṇyete
cuṇyante
Imperfect
Active
Singular
Dual
Plural
First
acuṇam
acuṇāva
acuṇāma
Second
acuṇaḥ
acuṇatam
acuṇata
Third
acuṇat
acuṇatām
acuṇan
Middle
Singular
Dual
Plural
First
acuṇe
acuṇāvahi
acuṇāmahi
Second
acuṇathāḥ
acuṇethām
acuṇadhvam
Third
acuṇata
acuṇetām
acuṇanta
Passive
Singular
Dual
Plural
First
acuṇye
acuṇyāvahi
acuṇyāmahi
Second
acuṇyathāḥ
acuṇyethām
acuṇyadhvam
Third
acuṇyata
acuṇyetām
acuṇyanta
Optative
Active
Singular
Dual
Plural
First
cuṇeyam
cuṇeva
cuṇema
Second
cuṇeḥ
cuṇetam
cuṇeta
Third
cuṇet
cuṇetām
cuṇeyuḥ
Middle
Singular
Dual
Plural
First
cuṇeya
cuṇevahi
cuṇemahi
Second
cuṇethāḥ
cuṇeyāthām
cuṇedhvam
Third
cuṇeta
cuṇeyātām
cuṇeran
Passive
Singular
Dual
Plural
First
cuṇyeya
cuṇyevahi
cuṇyemahi
Second
cuṇyethāḥ
cuṇyeyāthām
cuṇyedhvam
Third
cuṇyeta
cuṇyeyātām
cuṇyeran
Imperative
Active
Singular
Dual
Plural
First
cuṇāni
cuṇāva
cuṇāma
Second
cuṇa
cuṇatam
cuṇata
Third
cuṇatu
cuṇatām
cuṇantu
Middle
Singular
Dual
Plural
First
cuṇai
cuṇāvahai
cuṇāmahai
Second
cuṇasva
cuṇethām
cuṇadhvam
Third
cuṇatām
cuṇetām
cuṇantām
Passive
Singular
Dual
Plural
First
cuṇyai
cuṇyāvahai
cuṇyāmahai
Second
cuṇyasva
cuṇyethām
cuṇyadhvam
Third
cuṇyatām
cuṇyetām
cuṇyantām
Future
Active
Singular
Dual
Plural
First
coṇiṣyāmi
coṇiṣyāvaḥ
coṇiṣyāmaḥ
Second
coṇiṣyasi
coṇiṣyathaḥ
coṇiṣyatha
Third
coṇiṣyati
coṇiṣyataḥ
coṇiṣyanti
Middle
Singular
Dual
Plural
First
coṇiṣye
coṇiṣyāvahe
coṇiṣyāmahe
Second
coṇiṣyase
coṇiṣyethe
coṇiṣyadhve
Third
coṇiṣyate
coṇiṣyete
coṇiṣyante
Future2
Active
Singular
Dual
Plural
First
coṇitāsmi
coṇitāsvaḥ
coṇitāsmaḥ
Second
coṇitāsi
coṇitāsthaḥ
coṇitāstha
Third
coṇitā
coṇitārau
coṇitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cucoṇa
cucuṇiva
cucuṇima
Second
cucoṇitha
cucuṇathuḥ
cucuṇa
Third
cucoṇa
cucuṇatuḥ
cucuṇuḥ
Middle
Singular
Dual
Plural
First
cucuṇe
cucuṇivahe
cucuṇimahe
Second
cucuṇiṣe
cucuṇāthe
cucuṇidhve
Third
cucuṇe
cucuṇāte
cucuṇire
Benedictive
Active
Singular
Dual
Plural
First
cuṇyāsam
cuṇyāsva
cuṇyāsma
Second
cuṇyāḥ
cuṇyāstam
cuṇyāsta
Third
cuṇyāt
cuṇyāstām
cuṇyāsuḥ
Participles
Past Passive Participle
cuṇta
m.
n.
cuṇtā
f.
Past Active Participle
cuṇtavat
m.
n.
cuṇtavatī
f.
Present Active Participle
cuṇat
m.
n.
cuṇantī
f.
Present Middle Participle
cuṇamāna
m.
n.
cuṇamānā
f.
Present Passive Participle
cuṇyamāna
m.
n.
cuṇyamānā
f.
Future Active Participle
coṇiṣyat
m.
n.
coṇiṣyantī
f.
Future Middle Participle
coṇiṣyamāṇa
m.
n.
coṇiṣyamāṇā
f.
Future Passive Participle
coṇitavya
m.
n.
coṇitavyā
f.
Future Passive Participle
coṇya
m.
n.
coṇyā
f.
Future Passive Participle
coṇanīya
m.
n.
coṇanīyā
f.
Perfect Active Participle
cucuṇvas
m.
n.
cucuṇuṣī
f.
Perfect Middle Participle
cucuṇāna
m.
n.
cucuṇānā
f.
Indeclinable forms
Infinitive
coṇitum
Absolutive
cuṇtvā
Absolutive
-cuṇya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024