Conjugation tables of
dyu
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dyaumi
dyuvaḥ
dyumaḥ
Second
dyauṣi
dyuthaḥ
dyutha
Third
dyauti
dyutaḥ
dyuvanti
Middle
Singular
Dual
Plural
First
dyuve
dyuvahe
dyumahe
Second
dyuṣe
dyuvāthe
dyudhve
Third
dyute
dyuvāte
dyuvate
Passive
Singular
Dual
Plural
First
dyūye
dyūyāvahe
dyūyāmahe
Second
dyūyase
dyūyethe
dyūyadhve
Third
dyūyate
dyūyete
dyūyante
Imperfect
Active
Singular
Dual
Plural
First
adyavam
adyuva
adyuma
Second
adyauḥ
adyutam
adyuta
Third
adyaut
adyutām
adyuvan
Middle
Singular
Dual
Plural
First
adyuvi
adyuvahi
adyumahi
Second
adyuthāḥ
adyuvāthām
adyudhvam
Third
adyuta
adyuvātām
adyuvata
Passive
Singular
Dual
Plural
First
adyūye
adyūyāvahi
adyūyāmahi
Second
adyūyathāḥ
adyūyethām
adyūyadhvam
Third
adyūyata
adyūyetām
adyūyanta
Optative
Active
Singular
Dual
Plural
First
dyuyām
dyuyāva
dyuyāma
Second
dyuyāḥ
dyuyātam
dyuyāta
Third
dyuyāt
dyuyātām
dyuyuḥ
Middle
Singular
Dual
Plural
First
dyuvīya
dyuvīvahi
dyuvīmahi
Second
dyuvīthāḥ
dyuvīyāthām
dyuvīdhvam
Third
dyuvīta
dyuvīyātām
dyuvīran
Passive
Singular
Dual
Plural
First
dyūyeya
dyūyevahi
dyūyemahi
Second
dyūyethāḥ
dyūyeyāthām
dyūyedhvam
Third
dyūyeta
dyūyeyātām
dyūyeran
Imperative
Active
Singular
Dual
Plural
First
dyavāni
dyavāva
dyavāma
Second
dyuhi
dyutam
dyuta
Third
dyautu
dyutām
dyuvantu
Middle
Singular
Dual
Plural
First
dyavai
dyavāvahai
dyavāmahai
Second
dyuṣva
dyuvāthām
dyudhvam
Third
dyutām
dyuvātām
dyuvatām
Passive
Singular
Dual
Plural
First
dyūyai
dyūyāvahai
dyūyāmahai
Second
dyūyasva
dyūyethām
dyūyadhvam
Third
dyūyatām
dyūyetām
dyūyantām
Future
Active
Singular
Dual
Plural
First
dyoṣyāmi
dyoṣyāvaḥ
dyoṣyāmaḥ
Second
dyoṣyasi
dyoṣyathaḥ
dyoṣyatha
Third
dyoṣyati
dyoṣyataḥ
dyoṣyanti
Middle
Singular
Dual
Plural
First
dyoṣye
dyoṣyāvahe
dyoṣyāmahe
Second
dyoṣyase
dyoṣyethe
dyoṣyadhve
Third
dyoṣyate
dyoṣyete
dyoṣyante
Future2
Active
Singular
Dual
Plural
First
dyotāsmi
dyotāsvaḥ
dyotāsmaḥ
Second
dyotāsi
dyotāsthaḥ
dyotāstha
Third
dyotā
dyotārau
dyotāraḥ
Perfect
Active
Singular
Dual
Plural
First
dudyāva
dudyava
dudyuva
dudyaviva
dudyuma
dudyavima
Second
dudyotha
dudyavitha
dudyuvathuḥ
dudyuva
Third
dudyāva
dudyuvatuḥ
dudyuvuḥ
Middle
Singular
Dual
Plural
First
dudyuve
dudyuvivahe
dudyuvahe
dudyuvimahe
dudyumahe
Second
dudyuṣe
dudyuviṣe
dudyuvāthe
dudyuvidhve
dudyudhve
Third
dudyuve
dudyuvāte
dudyuvire
Benedictive
Active
Singular
Dual
Plural
First
dyūyāsam
dyūyāsva
dyūyāsma
Second
dyūyāḥ
dyūyāstam
dyūyāsta
Third
dyūyāt
dyūyāstām
dyūyāsuḥ
Participles
Past Passive Participle
dyūta
m.
n.
dyūtā
f.
Past Active Participle
dyūtavat
m.
n.
dyūtavatī
f.
Present Active Participle
dyuvat
m.
n.
dyuvatī
f.
Present Middle Participle
dyuvāna
m.
n.
dyuvānā
f.
Present Passive Participle
dyūyamāna
m.
n.
dyūyamānā
f.
Future Active Participle
dyoṣyat
m.
n.
dyoṣyantī
f.
Future Middle Participle
dyoṣyamāṇa
m.
n.
dyoṣyamāṇā
f.
Future Passive Participle
dyotavya
m.
n.
dyotavyā
f.
Future Passive Participle
dyavya
m.
n.
dyavyā
f.
Future Passive Participle
dyavanīya
m.
n.
dyavanīyā
f.
Perfect Active Participle
dudyuvas
m.
n.
dudyūṣī
f.
Perfect Middle Participle
dudyvāna
m.
n.
dudyvānā
f.
Indeclinable forms
Infinitive
dyotum
Absolutive
dyūtvā
Absolutive
-dyūtya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025