Declension table of ?dudyuvas

Deva

NeuterSingularDualPlural
Nominativedudyuvat dudyūṣī dudyuvāṃsi
Vocativedudyuvat dudyūṣī dudyuvāṃsi
Accusativedudyuvat dudyūṣī dudyuvāṃsi
Instrumentaldudyūṣā dudyuvadbhyām dudyuvadbhiḥ
Dativedudyūṣe dudyuvadbhyām dudyuvadbhyaḥ
Ablativedudyūṣaḥ dudyuvadbhyām dudyuvadbhyaḥ
Genitivedudyūṣaḥ dudyūṣoḥ dudyūṣām
Locativedudyūṣi dudyūṣoḥ dudyuvatsu

Compound dudyuvat -

Adverb -dudyuvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria