Declension table of ?dyoṣyat

Deva

NeuterSingularDualPlural
Nominativedyoṣyat dyoṣyantī dyoṣyatī dyoṣyanti
Vocativedyoṣyat dyoṣyantī dyoṣyatī dyoṣyanti
Accusativedyoṣyat dyoṣyantī dyoṣyatī dyoṣyanti
Instrumentaldyoṣyatā dyoṣyadbhyām dyoṣyadbhiḥ
Dativedyoṣyate dyoṣyadbhyām dyoṣyadbhyaḥ
Ablativedyoṣyataḥ dyoṣyadbhyām dyoṣyadbhyaḥ
Genitivedyoṣyataḥ dyoṣyatoḥ dyoṣyatām
Locativedyoṣyati dyoṣyatoḥ dyoṣyatsu

Adverb -dyoṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria