Declension table of ?dyotavya

Deva

MasculineSingularDualPlural
Nominativedyotavyaḥ dyotavyau dyotavyāḥ
Vocativedyotavya dyotavyau dyotavyāḥ
Accusativedyotavyam dyotavyau dyotavyān
Instrumentaldyotavyena dyotavyābhyām dyotavyaiḥ dyotavyebhiḥ
Dativedyotavyāya dyotavyābhyām dyotavyebhyaḥ
Ablativedyotavyāt dyotavyābhyām dyotavyebhyaḥ
Genitivedyotavyasya dyotavyayoḥ dyotavyānām
Locativedyotavye dyotavyayoḥ dyotavyeṣu

Compound dyotavya -

Adverb -dyotavyam -dyotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria