Declension table of ?dyoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedyoṣyamāṇaḥ dyoṣyamāṇau dyoṣyamāṇāḥ
Vocativedyoṣyamāṇa dyoṣyamāṇau dyoṣyamāṇāḥ
Accusativedyoṣyamāṇam dyoṣyamāṇau dyoṣyamāṇān
Instrumentaldyoṣyamāṇena dyoṣyamāṇābhyām dyoṣyamāṇaiḥ dyoṣyamāṇebhiḥ
Dativedyoṣyamāṇāya dyoṣyamāṇābhyām dyoṣyamāṇebhyaḥ
Ablativedyoṣyamāṇāt dyoṣyamāṇābhyām dyoṣyamāṇebhyaḥ
Genitivedyoṣyamāṇasya dyoṣyamāṇayoḥ dyoṣyamāṇānām
Locativedyoṣyamāṇe dyoṣyamāṇayoḥ dyoṣyamāṇeṣu

Compound dyoṣyamāṇa -

Adverb -dyoṣyamāṇam -dyoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria