Declension table of ?dudyuvas

Deva

MasculineSingularDualPlural
Nominativedudyuvān dudyuvāṃsau dudyuvāṃsaḥ
Vocativedudyuvan dudyuvāṃsau dudyuvāṃsaḥ
Accusativedudyuvāṃsam dudyuvāṃsau dudyūṣaḥ
Instrumentaldudyūṣā dudyuvadbhyām dudyuvadbhiḥ
Dativedudyūṣe dudyuvadbhyām dudyuvadbhyaḥ
Ablativedudyūṣaḥ dudyuvadbhyām dudyuvadbhyaḥ
Genitivedudyūṣaḥ dudyūṣoḥ dudyūṣām
Locativedudyūṣi dudyūṣoḥ dudyuvatsu

Compound dudyuvat -

Adverb -dudyuvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria