Declension table of ?dyūtavat

Deva

MasculineSingularDualPlural
Nominativedyūtavān dyūtavantau dyūtavantaḥ
Vocativedyūtavan dyūtavantau dyūtavantaḥ
Accusativedyūtavantam dyūtavantau dyūtavataḥ
Instrumentaldyūtavatā dyūtavadbhyām dyūtavadbhiḥ
Dativedyūtavate dyūtavadbhyām dyūtavadbhyaḥ
Ablativedyūtavataḥ dyūtavadbhyām dyūtavadbhyaḥ
Genitivedyūtavataḥ dyūtavatoḥ dyūtavatām
Locativedyūtavati dyūtavatoḥ dyūtavatsu

Compound dyūtavat -

Adverb -dyūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria