Declension table of ?dyuvat

Deva

MasculineSingularDualPlural
Nominativedyuvan dyuvantau dyuvantaḥ
Vocativedyuvan dyuvantau dyuvantaḥ
Accusativedyuvantam dyuvantau dyuvataḥ
Instrumentaldyuvatā dyuvadbhyām dyuvadbhiḥ
Dativedyuvate dyuvadbhyām dyuvadbhyaḥ
Ablativedyuvataḥ dyuvadbhyām dyuvadbhyaḥ
Genitivedyuvataḥ dyuvatoḥ dyuvatām
Locativedyuvati dyuvatoḥ dyuvatsu

Compound dyuvat -

Adverb -dyuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria