Conjugation tables of
dhīra_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhīrayāmi
dhīrayāvaḥ
dhīrayāmaḥ
Second
dhīrayasi
dhīrayathaḥ
dhīrayatha
Third
dhīrayati
dhīrayataḥ
dhīrayanti
Passive
Singular
Dual
Plural
First
dhīrye
dhīryāvahe
dhīryāmahe
Second
dhīryase
dhīryethe
dhīryadhve
Third
dhīryate
dhīryete
dhīryante
Imperfect
Active
Singular
Dual
Plural
First
adhīrayam
adhīrayāva
adhīrayāma
Second
adhīrayaḥ
adhīrayatam
adhīrayata
Third
adhīrayat
adhīrayatām
adhīrayan
Passive
Singular
Dual
Plural
First
adhīrye
adhīryāvahi
adhīryāmahi
Second
adhīryathāḥ
adhīryethām
adhīryadhvam
Third
adhīryata
adhīryetām
adhīryanta
Optative
Active
Singular
Dual
Plural
First
dhīrayeyam
dhīrayeva
dhīrayema
Second
dhīrayeḥ
dhīrayetam
dhīrayeta
Third
dhīrayet
dhīrayetām
dhīrayeyuḥ
Passive
Singular
Dual
Plural
First
dhīryeya
dhīryevahi
dhīryemahi
Second
dhīryethāḥ
dhīryeyāthām
dhīryedhvam
Third
dhīryeta
dhīryeyātām
dhīryeran
Imperative
Active
Singular
Dual
Plural
First
dhīrayāṇi
dhīrayāva
dhīrayāma
Second
dhīraya
dhīrayatam
dhīrayata
Third
dhīrayatu
dhīrayatām
dhīrayantu
Passive
Singular
Dual
Plural
First
dhīryai
dhīryāvahai
dhīryāmahai
Second
dhīryasva
dhīryethām
dhīryadhvam
Third
dhīryatām
dhīryetām
dhīryantām
Future
Active
Singular
Dual
Plural
First
dhīrayiṣyāmi
dhīrayiṣyāvaḥ
dhīrayiṣyāmaḥ
Second
dhīrayiṣyasi
dhīrayiṣyathaḥ
dhīrayiṣyatha
Third
dhīrayiṣyati
dhīrayiṣyataḥ
dhīrayiṣyanti
Middle
Singular
Dual
Plural
First
dhīrayiṣye
dhīrayiṣyāvahe
dhīrayiṣyāmahe
Second
dhīrayiṣyase
dhīrayiṣyethe
dhīrayiṣyadhve
Third
dhīrayiṣyate
dhīrayiṣyete
dhīrayiṣyante
Future2
Active
Singular
Dual
Plural
First
dhīrayitāsmi
dhīrayitāsvaḥ
dhīrayitāsmaḥ
Second
dhīrayitāsi
dhīrayitāsthaḥ
dhīrayitāstha
Third
dhīrayitā
dhīrayitārau
dhīrayitāraḥ
Participles
Past Passive Participle
dhīrita
m.
n.
dhīritā
f.
Past Active Participle
dhīritavat
m.
n.
dhīritavatī
f.
Present Active Participle
dhīrayat
m.
n.
dhīrayantī
f.
Present Passive Participle
dhīryamāṇa
m.
n.
dhīryamāṇā
f.
Future Active Participle
dhīrayiṣyat
m.
n.
dhīrayiṣyantī
f.
Future Middle Participle
dhīrayiṣyamāṇa
m.
n.
dhīrayiṣyamāṇā
f.
Future Passive Participle
dhīrayitavya
m.
n.
dhīrayitavyā
f.
Future Passive Participle
dhīrya
m.
n.
dhīryā
f.
Future Passive Participle
dhīraṇīya
m.
n.
dhīraṇīyā
f.
Indeclinable forms
Infinitive
dhīrayitum
Absolutive
dhīrayitvā
Absolutive
-dhīrya
Periphrastic Perfect
dhīrayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025