Conjugation tables of ?mṛkṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
mṛkṣayāmi
mṛkṣayāvaḥ
mṛkṣayāmaḥ
Second
mṛkṣayasi
mṛkṣayathaḥ
mṛkṣayatha
Third
mṛkṣayati
mṛkṣayataḥ
mṛkṣayanti
Middle
Singular
Dual
Plural
First
mṛkṣaye
mṛkṣayāvahe
mṛkṣayāmahe
Second
mṛkṣayase
mṛkṣayethe
mṛkṣayadhve
Third
mṛkṣayate
mṛkṣayete
mṛkṣayante
Passive
Singular
Dual
Plural
First
mṛkṣye
mṛkṣyāvahe
mṛkṣyāmahe
Second
mṛkṣyase
mṛkṣyethe
mṛkṣyadhve
Third
mṛkṣyate
mṛkṣyete
mṛkṣyante
Imperfect
Active
Singular
Dual
Plural
First
amṛkṣayam
amṛkṣayāva
amṛkṣayāma
Second
amṛkṣayaḥ
amṛkṣayatam
amṛkṣayata
Third
amṛkṣayat
amṛkṣayatām
amṛkṣayan
Middle
Singular
Dual
Plural
First
amṛkṣaye
amṛkṣayāvahi
amṛkṣayāmahi
Second
amṛkṣayathāḥ
amṛkṣayethām
amṛkṣayadhvam
Third
amṛkṣayata
amṛkṣayetām
amṛkṣayanta
Passive
Singular
Dual
Plural
First
amṛkṣye
amṛkṣyāvahi
amṛkṣyāmahi
Second
amṛkṣyathāḥ
amṛkṣyethām
amṛkṣyadhvam
Third
amṛkṣyata
amṛkṣyetām
amṛkṣyanta
Optative
Active
Singular
Dual
Plural
First
mṛkṣayeyam
mṛkṣayeva
mṛkṣayema
Second
mṛkṣayeḥ
mṛkṣayetam
mṛkṣayeta
Third
mṛkṣayet
mṛkṣayetām
mṛkṣayeyuḥ
Middle
Singular
Dual
Plural
First
mṛkṣayeya
mṛkṣayevahi
mṛkṣayemahi
Second
mṛkṣayethāḥ
mṛkṣayeyāthām
mṛkṣayedhvam
Third
mṛkṣayeta
mṛkṣayeyātām
mṛkṣayeran
Passive
Singular
Dual
Plural
First
mṛkṣyeya
mṛkṣyevahi
mṛkṣyemahi
Second
mṛkṣyethāḥ
mṛkṣyeyāthām
mṛkṣyedhvam
Third
mṛkṣyeta
mṛkṣyeyātām
mṛkṣyeran
Imperative
Active
Singular
Dual
Plural
First
mṛkṣayāṇi
mṛkṣayāva
mṛkṣayāma
Second
mṛkṣaya
mṛkṣayatam
mṛkṣayata
Third
mṛkṣayatu
mṛkṣayatām
mṛkṣayantu
Middle
Singular
Dual
Plural
First
mṛkṣayai
mṛkṣayāvahai
mṛkṣayāmahai
Second
mṛkṣayasva
mṛkṣayethām
mṛkṣayadhvam
Third
mṛkṣayatām
mṛkṣayetām
mṛkṣayantām
Passive
Singular
Dual
Plural
First
mṛkṣyai
mṛkṣyāvahai
mṛkṣyāmahai
Second
mṛkṣyasva
mṛkṣyethām
mṛkṣyadhvam
Third
mṛkṣyatām
mṛkṣyetām
mṛkṣyantām
Future
Active
Singular
Dual
Plural
First
mṛkṣayiṣyāmi
mṛkṣayiṣyāvaḥ
mṛkṣayiṣyāmaḥ
Second
mṛkṣayiṣyasi
mṛkṣayiṣyathaḥ
mṛkṣayiṣyatha
Third
mṛkṣayiṣyati
mṛkṣayiṣyataḥ
mṛkṣayiṣyanti
Middle
Singular
Dual
Plural
First
mṛkṣayiṣye
mṛkṣayiṣyāvahe
mṛkṣayiṣyāmahe
Second
mṛkṣayiṣyase
mṛkṣayiṣyethe
mṛkṣayiṣyadhve
Third
mṛkṣayiṣyate
mṛkṣayiṣyete
mṛkṣayiṣyante
Future2
Active
Singular
Dual
Plural
First
mṛkṣayitāsmi
mṛkṣayitāsvaḥ
mṛkṣayitāsmaḥ
Second
mṛkṣayitāsi
mṛkṣayitāsthaḥ
mṛkṣayitāstha
Third
mṛkṣayitā
mṛkṣayitārau
mṛkṣayitāraḥ
Participles
Past Passive Participle
mṛkṣita
m.
n.
mṛkṣitā
f.
Past Active Participle
mṛkṣitavat
m.
n.
mṛkṣitavatī
f.
Present Active Participle
mṛkṣayat
m.
n.
mṛkṣayantī
f.
Present Middle Participle
mṛkṣayamāṇa
m.
n.
mṛkṣayamāṇā
f.
Present Passive Participle
mṛkṣyamāṇa
m.
n.
mṛkṣyamāṇā
f.
Future Active Participle
mṛkṣayiṣyat
m.
n.
mṛkṣayiṣyantī
f.
Future Middle Participle
mṛkṣayiṣyamāṇa
m.
n.
mṛkṣayiṣyamāṇā
f.
Future Passive Participle
mṛkṣayitavya
m.
n.
mṛkṣayitavyā
f.
Future Passive Participle
mṛkṣya
m.
n.
mṛkṣyā
f.
Future Passive Participle
mṛkṣaṇīya
m.
n.
mṛkṣaṇīyā
f.
Indeclinable forms
Infinitive
mṛkṣayitum
Absolutive
mṛkṣayitvā
Absolutive
-mṛkṣya
Periphrastic Perfect
mṛkṣayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025