Conjugation tables of ?hlap
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
hlapayāmi
hlapayāvaḥ
hlapayāmaḥ
Second
hlapayasi
hlapayathaḥ
hlapayatha
Third
hlapayati
hlapayataḥ
hlapayanti
Middle
Singular
Dual
Plural
First
hlapaye
hlapayāvahe
hlapayāmahe
Second
hlapayase
hlapayethe
hlapayadhve
Third
hlapayate
hlapayete
hlapayante
Passive
Singular
Dual
Plural
First
hlapye
hlapyāvahe
hlapyāmahe
Second
hlapyase
hlapyethe
hlapyadhve
Third
hlapyate
hlapyete
hlapyante
Imperfect
Active
Singular
Dual
Plural
First
ahlapayam
ahlapayāva
ahlapayāma
Second
ahlapayaḥ
ahlapayatam
ahlapayata
Third
ahlapayat
ahlapayatām
ahlapayan
Middle
Singular
Dual
Plural
First
ahlapaye
ahlapayāvahi
ahlapayāmahi
Second
ahlapayathāḥ
ahlapayethām
ahlapayadhvam
Third
ahlapayata
ahlapayetām
ahlapayanta
Passive
Singular
Dual
Plural
First
ahlapye
ahlapyāvahi
ahlapyāmahi
Second
ahlapyathāḥ
ahlapyethām
ahlapyadhvam
Third
ahlapyata
ahlapyetām
ahlapyanta
Optative
Active
Singular
Dual
Plural
First
hlapayeyam
hlapayeva
hlapayema
Second
hlapayeḥ
hlapayetam
hlapayeta
Third
hlapayet
hlapayetām
hlapayeyuḥ
Middle
Singular
Dual
Plural
First
hlapayeya
hlapayevahi
hlapayemahi
Second
hlapayethāḥ
hlapayeyāthām
hlapayedhvam
Third
hlapayeta
hlapayeyātām
hlapayeran
Passive
Singular
Dual
Plural
First
hlapyeya
hlapyevahi
hlapyemahi
Second
hlapyethāḥ
hlapyeyāthām
hlapyedhvam
Third
hlapyeta
hlapyeyātām
hlapyeran
Imperative
Active
Singular
Dual
Plural
First
hlapayāni
hlapayāva
hlapayāma
Second
hlapaya
hlapayatam
hlapayata
Third
hlapayatu
hlapayatām
hlapayantu
Middle
Singular
Dual
Plural
First
hlapayai
hlapayāvahai
hlapayāmahai
Second
hlapayasva
hlapayethām
hlapayadhvam
Third
hlapayatām
hlapayetām
hlapayantām
Passive
Singular
Dual
Plural
First
hlapyai
hlapyāvahai
hlapyāmahai
Second
hlapyasva
hlapyethām
hlapyadhvam
Third
hlapyatām
hlapyetām
hlapyantām
Future
Active
Singular
Dual
Plural
First
hlapayiṣyāmi
hlapayiṣyāvaḥ
hlapayiṣyāmaḥ
Second
hlapayiṣyasi
hlapayiṣyathaḥ
hlapayiṣyatha
Third
hlapayiṣyati
hlapayiṣyataḥ
hlapayiṣyanti
Middle
Singular
Dual
Plural
First
hlapayiṣye
hlapayiṣyāvahe
hlapayiṣyāmahe
Second
hlapayiṣyase
hlapayiṣyethe
hlapayiṣyadhve
Third
hlapayiṣyate
hlapayiṣyete
hlapayiṣyante
Future2
Active
Singular
Dual
Plural
First
hlapayitāsmi
hlapayitāsvaḥ
hlapayitāsmaḥ
Second
hlapayitāsi
hlapayitāsthaḥ
hlapayitāstha
Third
hlapayitā
hlapayitārau
hlapayitāraḥ
Participles
Past Passive Participle
hlapita
m.
n.
hlapitā
f.
Past Active Participle
hlapitavat
m.
n.
hlapitavatī
f.
Present Active Participle
hlapayat
m.
n.
hlapayantī
f.
Present Middle Participle
hlapayamāna
m.
n.
hlapayamānā
f.
Present Passive Participle
hlapyamāna
m.
n.
hlapyamānā
f.
Future Active Participle
hlapayiṣyat
m.
n.
hlapayiṣyantī
f.
Future Middle Participle
hlapayiṣyamāṇa
m.
n.
hlapayiṣyamāṇā
f.
Future Passive Participle
hlapayitavya
m.
n.
hlapayitavyā
f.
Future Passive Participle
hlapya
m.
n.
hlapyā
f.
Future Passive Participle
hlapanīya
m.
n.
hlapanīyā
f.
Indeclinable forms
Infinitive
hlapayitum
Absolutive
hlapayitvā
Absolutive
-hlapayya
Periphrastic Perfect
hlapayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025