Conjugation tables of ?dhūṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhūṣayāmi
dhūṣayāvaḥ
dhūṣayāmaḥ
Second
dhūṣayasi
dhūṣayathaḥ
dhūṣayatha
Third
dhūṣayati
dhūṣayataḥ
dhūṣayanti
Middle
Singular
Dual
Plural
First
dhūṣaye
dhūṣayāvahe
dhūṣayāmahe
Second
dhūṣayase
dhūṣayethe
dhūṣayadhve
Third
dhūṣayate
dhūṣayete
dhūṣayante
Passive
Singular
Dual
Plural
First
dhūṣye
dhūṣyāvahe
dhūṣyāmahe
Second
dhūṣyase
dhūṣyethe
dhūṣyadhve
Third
dhūṣyate
dhūṣyete
dhūṣyante
Imperfect
Active
Singular
Dual
Plural
First
adhūṣayam
adhūṣayāva
adhūṣayāma
Second
adhūṣayaḥ
adhūṣayatam
adhūṣayata
Third
adhūṣayat
adhūṣayatām
adhūṣayan
Middle
Singular
Dual
Plural
First
adhūṣaye
adhūṣayāvahi
adhūṣayāmahi
Second
adhūṣayathāḥ
adhūṣayethām
adhūṣayadhvam
Third
adhūṣayata
adhūṣayetām
adhūṣayanta
Passive
Singular
Dual
Plural
First
adhūṣye
adhūṣyāvahi
adhūṣyāmahi
Second
adhūṣyathāḥ
adhūṣyethām
adhūṣyadhvam
Third
adhūṣyata
adhūṣyetām
adhūṣyanta
Optative
Active
Singular
Dual
Plural
First
dhūṣayeyam
dhūṣayeva
dhūṣayema
Second
dhūṣayeḥ
dhūṣayetam
dhūṣayeta
Third
dhūṣayet
dhūṣayetām
dhūṣayeyuḥ
Middle
Singular
Dual
Plural
First
dhūṣayeya
dhūṣayevahi
dhūṣayemahi
Second
dhūṣayethāḥ
dhūṣayeyāthām
dhūṣayedhvam
Third
dhūṣayeta
dhūṣayeyātām
dhūṣayeran
Passive
Singular
Dual
Plural
First
dhūṣyeya
dhūṣyevahi
dhūṣyemahi
Second
dhūṣyethāḥ
dhūṣyeyāthām
dhūṣyedhvam
Third
dhūṣyeta
dhūṣyeyātām
dhūṣyeran
Imperative
Active
Singular
Dual
Plural
First
dhūṣayāṇi
dhūṣayāva
dhūṣayāma
Second
dhūṣaya
dhūṣayatam
dhūṣayata
Third
dhūṣayatu
dhūṣayatām
dhūṣayantu
Middle
Singular
Dual
Plural
First
dhūṣayai
dhūṣayāvahai
dhūṣayāmahai
Second
dhūṣayasva
dhūṣayethām
dhūṣayadhvam
Third
dhūṣayatām
dhūṣayetām
dhūṣayantām
Passive
Singular
Dual
Plural
First
dhūṣyai
dhūṣyāvahai
dhūṣyāmahai
Second
dhūṣyasva
dhūṣyethām
dhūṣyadhvam
Third
dhūṣyatām
dhūṣyetām
dhūṣyantām
Future
Active
Singular
Dual
Plural
First
dhūṣayiṣyāmi
dhūṣayiṣyāvaḥ
dhūṣayiṣyāmaḥ
Second
dhūṣayiṣyasi
dhūṣayiṣyathaḥ
dhūṣayiṣyatha
Third
dhūṣayiṣyati
dhūṣayiṣyataḥ
dhūṣayiṣyanti
Middle
Singular
Dual
Plural
First
dhūṣayiṣye
dhūṣayiṣyāvahe
dhūṣayiṣyāmahe
Second
dhūṣayiṣyase
dhūṣayiṣyethe
dhūṣayiṣyadhve
Third
dhūṣayiṣyate
dhūṣayiṣyete
dhūṣayiṣyante
Future2
Active
Singular
Dual
Plural
First
dhūṣayitāsmi
dhūṣayitāsvaḥ
dhūṣayitāsmaḥ
Second
dhūṣayitāsi
dhūṣayitāsthaḥ
dhūṣayitāstha
Third
dhūṣayitā
dhūṣayitārau
dhūṣayitāraḥ
Participles
Past Passive Participle
dhūṣita
m.
n.
dhūṣitā
f.
Past Active Participle
dhūṣitavat
m.
n.
dhūṣitavatī
f.
Present Active Participle
dhūṣayat
m.
n.
dhūṣayantī
f.
Present Middle Participle
dhūṣayamāṇa
m.
n.
dhūṣayamāṇā
f.
Present Passive Participle
dhūṣyamāṇa
m.
n.
dhūṣyamāṇā
f.
Future Active Participle
dhūṣayiṣyat
m.
n.
dhūṣayiṣyantī
f.
Future Middle Participle
dhūṣayiṣyamāṇa
m.
n.
dhūṣayiṣyamāṇā
f.
Future Passive Participle
dhūṣayitavya
m.
n.
dhūṣayitavyā
f.
Future Passive Participle
dhūṣya
m.
n.
dhūṣyā
f.
Future Passive Participle
dhūṣaṇīya
m.
n.
dhūṣaṇīyā
f.
Indeclinable forms
Infinitive
dhūṣayitum
Absolutive
dhūṣayitvā
Absolutive
-dhūṣya
Periphrastic Perfect
dhūṣayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025