Declension table of ?dhūṣayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūṣayitavyā | dhūṣayitavye | dhūṣayitavyāḥ |
Vocative | dhūṣayitavye | dhūṣayitavye | dhūṣayitavyāḥ |
Accusative | dhūṣayitavyām | dhūṣayitavye | dhūṣayitavyāḥ |
Instrumental | dhūṣayitavyayā | dhūṣayitavyābhyām | dhūṣayitavyābhiḥ |
Dative | dhūṣayitavyāyai | dhūṣayitavyābhyām | dhūṣayitavyābhyaḥ |
Ablative | dhūṣayitavyāyāḥ | dhūṣayitavyābhyām | dhūṣayitavyābhyaḥ |
Genitive | dhūṣayitavyāyāḥ | dhūṣayitavyayoḥ | dhūṣayitavyānām |
Locative | dhūṣayitavyāyām | dhūṣayitavyayoḥ | dhūṣayitavyāsu |