Declension table of ?dhūṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhūṣayiṣyantī dhūṣayiṣyantyau dhūṣayiṣyantyaḥ
Vocativedhūṣayiṣyanti dhūṣayiṣyantyau dhūṣayiṣyantyaḥ
Accusativedhūṣayiṣyantīm dhūṣayiṣyantyau dhūṣayiṣyantīḥ
Instrumentaldhūṣayiṣyantyā dhūṣayiṣyantībhyām dhūṣayiṣyantībhiḥ
Dativedhūṣayiṣyantyai dhūṣayiṣyantībhyām dhūṣayiṣyantībhyaḥ
Ablativedhūṣayiṣyantyāḥ dhūṣayiṣyantībhyām dhūṣayiṣyantībhyaḥ
Genitivedhūṣayiṣyantyāḥ dhūṣayiṣyantyoḥ dhūṣayiṣyantīnām
Locativedhūṣayiṣyantyām dhūṣayiṣyantyoḥ dhūṣayiṣyantīṣu

Compound dhūṣayiṣyanti - dhūṣayiṣyantī -

Adverb -dhūṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria