Declension table of ?dhūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedhūṣaṇīyā dhūṣaṇīye dhūṣaṇīyāḥ
Vocativedhūṣaṇīye dhūṣaṇīye dhūṣaṇīyāḥ
Accusativedhūṣaṇīyām dhūṣaṇīye dhūṣaṇīyāḥ
Instrumentaldhūṣaṇīyayā dhūṣaṇīyābhyām dhūṣaṇīyābhiḥ
Dativedhūṣaṇīyāyai dhūṣaṇīyābhyām dhūṣaṇīyābhyaḥ
Ablativedhūṣaṇīyāyāḥ dhūṣaṇīyābhyām dhūṣaṇīyābhyaḥ
Genitivedhūṣaṇīyāyāḥ dhūṣaṇīyayoḥ dhūṣaṇīyānām
Locativedhūṣaṇīyāyām dhūṣaṇīyayoḥ dhūṣaṇīyāsu

Adverb -dhūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria