Declension table of ?dhūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedhūṣaṇīyaḥ dhūṣaṇīyau dhūṣaṇīyāḥ
Vocativedhūṣaṇīya dhūṣaṇīyau dhūṣaṇīyāḥ
Accusativedhūṣaṇīyam dhūṣaṇīyau dhūṣaṇīyān
Instrumentaldhūṣaṇīyena dhūṣaṇīyābhyām dhūṣaṇīyaiḥ dhūṣaṇīyebhiḥ
Dativedhūṣaṇīyāya dhūṣaṇīyābhyām dhūṣaṇīyebhyaḥ
Ablativedhūṣaṇīyāt dhūṣaṇīyābhyām dhūṣaṇīyebhyaḥ
Genitivedhūṣaṇīyasya dhūṣaṇīyayoḥ dhūṣaṇīyānām
Locativedhūṣaṇīye dhūṣaṇīyayoḥ dhūṣaṇīyeṣu

Compound dhūṣaṇīya -

Adverb -dhūṣaṇīyam -dhūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria