Declension table of ?dhūṣayantī

Deva

FeminineSingularDualPlural
Nominativedhūṣayantī dhūṣayantyau dhūṣayantyaḥ
Vocativedhūṣayanti dhūṣayantyau dhūṣayantyaḥ
Accusativedhūṣayantīm dhūṣayantyau dhūṣayantīḥ
Instrumentaldhūṣayantyā dhūṣayantībhyām dhūṣayantībhiḥ
Dativedhūṣayantyai dhūṣayantībhyām dhūṣayantībhyaḥ
Ablativedhūṣayantyāḥ dhūṣayantībhyām dhūṣayantībhyaḥ
Genitivedhūṣayantyāḥ dhūṣayantyoḥ dhūṣayantīnām
Locativedhūṣayantyām dhūṣayantyoḥ dhūṣayantīṣu

Compound dhūṣayanti - dhūṣayantī -

Adverb -dhūṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria