Declension table of ?dhūṣayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūṣayamāṇam | dhūṣayamāṇe | dhūṣayamāṇāni |
Vocative | dhūṣayamāṇa | dhūṣayamāṇe | dhūṣayamāṇāni |
Accusative | dhūṣayamāṇam | dhūṣayamāṇe | dhūṣayamāṇāni |
Instrumental | dhūṣayamāṇena | dhūṣayamāṇābhyām | dhūṣayamāṇaiḥ |
Dative | dhūṣayamāṇāya | dhūṣayamāṇābhyām | dhūṣayamāṇebhyaḥ |
Ablative | dhūṣayamāṇāt | dhūṣayamāṇābhyām | dhūṣayamāṇebhyaḥ |
Genitive | dhūṣayamāṇasya | dhūṣayamāṇayoḥ | dhūṣayamāṇānām |
Locative | dhūṣayamāṇe | dhūṣayamāṇayoḥ | dhūṣayamāṇeṣu |