Declension table of ?dhūṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhūṣayiṣyan dhūṣayiṣyantau dhūṣayiṣyantaḥ
Vocativedhūṣayiṣyan dhūṣayiṣyantau dhūṣayiṣyantaḥ
Accusativedhūṣayiṣyantam dhūṣayiṣyantau dhūṣayiṣyataḥ
Instrumentaldhūṣayiṣyatā dhūṣayiṣyadbhyām dhūṣayiṣyadbhiḥ
Dativedhūṣayiṣyate dhūṣayiṣyadbhyām dhūṣayiṣyadbhyaḥ
Ablativedhūṣayiṣyataḥ dhūṣayiṣyadbhyām dhūṣayiṣyadbhyaḥ
Genitivedhūṣayiṣyataḥ dhūṣayiṣyatoḥ dhūṣayiṣyatām
Locativedhūṣayiṣyati dhūṣayiṣyatoḥ dhūṣayiṣyatsu

Compound dhūṣayiṣyat -

Adverb -dhūṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria