Declension table of ?dhūṣayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūṣayiṣyan | dhūṣayiṣyantau | dhūṣayiṣyantaḥ |
Vocative | dhūṣayiṣyan | dhūṣayiṣyantau | dhūṣayiṣyantaḥ |
Accusative | dhūṣayiṣyantam | dhūṣayiṣyantau | dhūṣayiṣyataḥ |
Instrumental | dhūṣayiṣyatā | dhūṣayiṣyadbhyām | dhūṣayiṣyadbhiḥ |
Dative | dhūṣayiṣyate | dhūṣayiṣyadbhyām | dhūṣayiṣyadbhyaḥ |
Ablative | dhūṣayiṣyataḥ | dhūṣayiṣyadbhyām | dhūṣayiṣyadbhyaḥ |
Genitive | dhūṣayiṣyataḥ | dhūṣayiṣyatoḥ | dhūṣayiṣyatām |
Locative | dhūṣayiṣyati | dhūṣayiṣyatoḥ | dhūṣayiṣyatsu |