Conjugation tables of ?ḍimp
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
ḍimpayāmi
ḍimpayāvaḥ
ḍimpayāmaḥ
Second
ḍimpayasi
ḍimpayathaḥ
ḍimpayatha
Third
ḍimpayati
ḍimpayataḥ
ḍimpayanti
Middle
Singular
Dual
Plural
First
ḍimpaye
ḍimpayāvahe
ḍimpayāmahe
Second
ḍimpayase
ḍimpayethe
ḍimpayadhve
Third
ḍimpayate
ḍimpayete
ḍimpayante
Passive
Singular
Dual
Plural
First
ḍimpye
ḍimpyāvahe
ḍimpyāmahe
Second
ḍimpyase
ḍimpyethe
ḍimpyadhve
Third
ḍimpyate
ḍimpyete
ḍimpyante
Imperfect
Active
Singular
Dual
Plural
First
aḍimpayam
aḍimpayāva
aḍimpayāma
Second
aḍimpayaḥ
aḍimpayatam
aḍimpayata
Third
aḍimpayat
aḍimpayatām
aḍimpayan
Middle
Singular
Dual
Plural
First
aḍimpaye
aḍimpayāvahi
aḍimpayāmahi
Second
aḍimpayathāḥ
aḍimpayethām
aḍimpayadhvam
Third
aḍimpayata
aḍimpayetām
aḍimpayanta
Passive
Singular
Dual
Plural
First
aḍimpye
aḍimpyāvahi
aḍimpyāmahi
Second
aḍimpyathāḥ
aḍimpyethām
aḍimpyadhvam
Third
aḍimpyata
aḍimpyetām
aḍimpyanta
Optative
Active
Singular
Dual
Plural
First
ḍimpayeyam
ḍimpayeva
ḍimpayema
Second
ḍimpayeḥ
ḍimpayetam
ḍimpayeta
Third
ḍimpayet
ḍimpayetām
ḍimpayeyuḥ
Middle
Singular
Dual
Plural
First
ḍimpayeya
ḍimpayevahi
ḍimpayemahi
Second
ḍimpayethāḥ
ḍimpayeyāthām
ḍimpayedhvam
Third
ḍimpayeta
ḍimpayeyātām
ḍimpayeran
Passive
Singular
Dual
Plural
First
ḍimpyeya
ḍimpyevahi
ḍimpyemahi
Second
ḍimpyethāḥ
ḍimpyeyāthām
ḍimpyedhvam
Third
ḍimpyeta
ḍimpyeyātām
ḍimpyeran
Imperative
Active
Singular
Dual
Plural
First
ḍimpayāni
ḍimpayāva
ḍimpayāma
Second
ḍimpaya
ḍimpayatam
ḍimpayata
Third
ḍimpayatu
ḍimpayatām
ḍimpayantu
Middle
Singular
Dual
Plural
First
ḍimpayai
ḍimpayāvahai
ḍimpayāmahai
Second
ḍimpayasva
ḍimpayethām
ḍimpayadhvam
Third
ḍimpayatām
ḍimpayetām
ḍimpayantām
Passive
Singular
Dual
Plural
First
ḍimpyai
ḍimpyāvahai
ḍimpyāmahai
Second
ḍimpyasva
ḍimpyethām
ḍimpyadhvam
Third
ḍimpyatām
ḍimpyetām
ḍimpyantām
Future
Active
Singular
Dual
Plural
First
ḍimpayiṣyāmi
ḍimpayiṣyāvaḥ
ḍimpayiṣyāmaḥ
Second
ḍimpayiṣyasi
ḍimpayiṣyathaḥ
ḍimpayiṣyatha
Third
ḍimpayiṣyati
ḍimpayiṣyataḥ
ḍimpayiṣyanti
Middle
Singular
Dual
Plural
First
ḍimpayiṣye
ḍimpayiṣyāvahe
ḍimpayiṣyāmahe
Second
ḍimpayiṣyase
ḍimpayiṣyethe
ḍimpayiṣyadhve
Third
ḍimpayiṣyate
ḍimpayiṣyete
ḍimpayiṣyante
Future2
Active
Singular
Dual
Plural
First
ḍimpayitāsmi
ḍimpayitāsvaḥ
ḍimpayitāsmaḥ
Second
ḍimpayitāsi
ḍimpayitāsthaḥ
ḍimpayitāstha
Third
ḍimpayitā
ḍimpayitārau
ḍimpayitāraḥ
Participles
Past Passive Participle
ḍimpita
m.
n.
ḍimpitā
f.
Past Active Participle
ḍimpitavat
m.
n.
ḍimpitavatī
f.
Present Active Participle
ḍimpayat
m.
n.
ḍimpayantī
f.
Present Middle Participle
ḍimpayamāna
m.
n.
ḍimpayamānā
f.
Present Passive Participle
ḍimpyamāna
m.
n.
ḍimpyamānā
f.
Future Active Participle
ḍimpayiṣyat
m.
n.
ḍimpayiṣyantī
f.
Future Middle Participle
ḍimpayiṣyamāṇa
m.
n.
ḍimpayiṣyamāṇā
f.
Future Passive Participle
ḍimpayitavya
m.
n.
ḍimpayitavyā
f.
Future Passive Participle
ḍimpya
m.
n.
ḍimpyā
f.
Future Passive Participle
ḍimpanīya
m.
n.
ḍimpanīyā
f.
Indeclinable forms
Infinitive
ḍimpayitum
Absolutive
ḍimpayitvā
Absolutive
-ḍimpya
Periphrastic Perfect
ḍimpayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025