Declension table of ?ḍimpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeḍimpayiṣyantī ḍimpayiṣyantyau ḍimpayiṣyantyaḥ
Vocativeḍimpayiṣyanti ḍimpayiṣyantyau ḍimpayiṣyantyaḥ
Accusativeḍimpayiṣyantīm ḍimpayiṣyantyau ḍimpayiṣyantīḥ
Instrumentalḍimpayiṣyantyā ḍimpayiṣyantībhyām ḍimpayiṣyantībhiḥ
Dativeḍimpayiṣyantyai ḍimpayiṣyantībhyām ḍimpayiṣyantībhyaḥ
Ablativeḍimpayiṣyantyāḥ ḍimpayiṣyantībhyām ḍimpayiṣyantībhyaḥ
Genitiveḍimpayiṣyantyāḥ ḍimpayiṣyantyoḥ ḍimpayiṣyantīnām
Locativeḍimpayiṣyantyām ḍimpayiṣyantyoḥ ḍimpayiṣyantīṣu

Compound ḍimpayiṣyanti - ḍimpayiṣyantī -

Adverb -ḍimpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria