Declension table of ?ḍimpayamāna

Deva

NeuterSingularDualPlural
Nominativeḍimpayamānam ḍimpayamāne ḍimpayamānāni
Vocativeḍimpayamāna ḍimpayamāne ḍimpayamānāni
Accusativeḍimpayamānam ḍimpayamāne ḍimpayamānāni
Instrumentalḍimpayamānena ḍimpayamānābhyām ḍimpayamānaiḥ
Dativeḍimpayamānāya ḍimpayamānābhyām ḍimpayamānebhyaḥ
Ablativeḍimpayamānāt ḍimpayamānābhyām ḍimpayamānebhyaḥ
Genitiveḍimpayamānasya ḍimpayamānayoḥ ḍimpayamānānām
Locativeḍimpayamāne ḍimpayamānayoḥ ḍimpayamāneṣu

Compound ḍimpayamāna -

Adverb -ḍimpayamānam -ḍimpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria