Declension table of ?ḍimpayitavyā

Deva

FeminineSingularDualPlural
Nominativeḍimpayitavyā ḍimpayitavye ḍimpayitavyāḥ
Vocativeḍimpayitavye ḍimpayitavye ḍimpayitavyāḥ
Accusativeḍimpayitavyām ḍimpayitavye ḍimpayitavyāḥ
Instrumentalḍimpayitavyayā ḍimpayitavyābhyām ḍimpayitavyābhiḥ
Dativeḍimpayitavyāyai ḍimpayitavyābhyām ḍimpayitavyābhyaḥ
Ablativeḍimpayitavyāyāḥ ḍimpayitavyābhyām ḍimpayitavyābhyaḥ
Genitiveḍimpayitavyāyāḥ ḍimpayitavyayoḥ ḍimpayitavyānām
Locativeḍimpayitavyāyām ḍimpayitavyayoḥ ḍimpayitavyāsu

Adverb -ḍimpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria