Declension table of ?ḍimpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍimpayiṣyamāṇā ḍimpayiṣyamāṇe ḍimpayiṣyamāṇāḥ
Vocativeḍimpayiṣyamāṇe ḍimpayiṣyamāṇe ḍimpayiṣyamāṇāḥ
Accusativeḍimpayiṣyamāṇām ḍimpayiṣyamāṇe ḍimpayiṣyamāṇāḥ
Instrumentalḍimpayiṣyamāṇayā ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇābhiḥ
Dativeḍimpayiṣyamāṇāyai ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇābhyaḥ
Ablativeḍimpayiṣyamāṇāyāḥ ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇābhyaḥ
Genitiveḍimpayiṣyamāṇāyāḥ ḍimpayiṣyamāṇayoḥ ḍimpayiṣyamāṇānām
Locativeḍimpayiṣyamāṇāyām ḍimpayiṣyamāṇayoḥ ḍimpayiṣyamāṇāsu

Adverb -ḍimpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria