Declension table of ?ḍimpayitavya

Deva

MasculineSingularDualPlural
Nominativeḍimpayitavyaḥ ḍimpayitavyau ḍimpayitavyāḥ
Vocativeḍimpayitavya ḍimpayitavyau ḍimpayitavyāḥ
Accusativeḍimpayitavyam ḍimpayitavyau ḍimpayitavyān
Instrumentalḍimpayitavyena ḍimpayitavyābhyām ḍimpayitavyaiḥ ḍimpayitavyebhiḥ
Dativeḍimpayitavyāya ḍimpayitavyābhyām ḍimpayitavyebhyaḥ
Ablativeḍimpayitavyāt ḍimpayitavyābhyām ḍimpayitavyebhyaḥ
Genitiveḍimpayitavyasya ḍimpayitavyayoḥ ḍimpayitavyānām
Locativeḍimpayitavye ḍimpayitavyayoḥ ḍimpayitavyeṣu

Compound ḍimpayitavya -

Adverb -ḍimpayitavyam -ḍimpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria