Conjugation tables of
gaveṣ
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
gaveṣe
gaveṣāvahe
gaveṣāmahe
Second
gaveṣase
gaveṣethe
gaveṣadhve
Third
gaveṣate
gaveṣete
gaveṣante
Passive
Singular
Dual
Plural
First
gaveṣye
gaveṣyāvahe
gaveṣyāmahe
Second
gaveṣyase
gaveṣyethe
gaveṣyadhve
Third
gaveṣyate
gaveṣyete
gaveṣyante
Imperfect
Middle
Singular
Dual
Plural
First
agaveṣe
agaveṣāvahi
agaveṣāmahi
Second
agaveṣathāḥ
agaveṣethām
agaveṣadhvam
Third
agaveṣata
agaveṣetām
agaveṣanta
Passive
Singular
Dual
Plural
First
agaveṣye
agaveṣyāvahi
agaveṣyāmahi
Second
agaveṣyathāḥ
agaveṣyethām
agaveṣyadhvam
Third
agaveṣyata
agaveṣyetām
agaveṣyanta
Optative
Middle
Singular
Dual
Plural
First
gaveṣeya
gaveṣevahi
gaveṣemahi
Second
gaveṣethāḥ
gaveṣeyāthām
gaveṣedhvam
Third
gaveṣeta
gaveṣeyātām
gaveṣeran
Passive
Singular
Dual
Plural
First
gaveṣyeya
gaveṣyevahi
gaveṣyemahi
Second
gaveṣyethāḥ
gaveṣyeyāthām
gaveṣyedhvam
Third
gaveṣyeta
gaveṣyeyātām
gaveṣyeran
Imperative
Middle
Singular
Dual
Plural
First
gaveṣai
gaveṣāvahai
gaveṣāmahai
Second
gaveṣasva
gaveṣethām
gaveṣadhvam
Third
gaveṣatām
gaveṣetām
gaveṣantām
Passive
Singular
Dual
Plural
First
gaveṣyai
gaveṣyāvahai
gaveṣyāmahai
Second
gaveṣyasva
gaveṣyethām
gaveṣyadhvam
Third
gaveṣyatām
gaveṣyetām
gaveṣyantām
Future
Active
Singular
Dual
Plural
First
gaveṣiṣyāmi
gaveṣiṣyāvaḥ
gaveṣiṣyāmaḥ
Second
gaveṣiṣyasi
gaveṣiṣyathaḥ
gaveṣiṣyatha
Third
gaveṣiṣyati
gaveṣiṣyataḥ
gaveṣiṣyanti
Middle
Singular
Dual
Plural
First
gaveṣiṣye
gaveṣiṣyāvahe
gaveṣiṣyāmahe
Second
gaveṣiṣyase
gaveṣiṣyethe
gaveṣiṣyadhve
Third
gaveṣiṣyate
gaveṣiṣyete
gaveṣiṣyante
Future2
Active
Singular
Dual
Plural
First
gaveṣitāsmi
gaveṣitāsvaḥ
gaveṣitāsmaḥ
Second
gaveṣitāsi
gaveṣitāsthaḥ
gaveṣitāstha
Third
gaveṣitā
gaveṣitārau
gaveṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jagaveṣa
jagaveṣiva
jagaveṣima
Second
jagaveṣitha
jagaveṣathuḥ
jagaveṣa
Third
jagaveṣa
jagaveṣatuḥ
jagaveṣuḥ
Middle
Singular
Dual
Plural
First
jagaveṣe
jagaveṣivahe
jagaveṣimahe
Second
jagaveṣiṣe
jagaveṣāthe
jagaveṣidhve
Third
jagaveṣe
jagaveṣāte
jagaveṣire
Benedictive
Active
Singular
Dual
Plural
First
gaveṣyāsam
gaveṣyāsva
gaveṣyāsma
Second
gaveṣyāḥ
gaveṣyāstam
gaveṣyāsta
Third
gaveṣyāt
gaveṣyāstām
gaveṣyāsuḥ
Participles
Past Passive Participle
gaveṣṭa
m.
n.
gaveṣṭā
f.
Past Active Participle
gaveṣṭavat
m.
n.
gaveṣṭavatī
f.
Present Middle Participle
gaveṣamāṇa
m.
n.
gaveṣamāṇā
f.
Present Passive Participle
gaveṣyamāṇa
m.
n.
gaveṣyamāṇā
f.
Future Active Participle
gaveṣiṣyat
m.
n.
gaveṣiṣyantī
f.
Future Middle Participle
gaveṣiṣyamāṇa
m.
n.
gaveṣiṣyamāṇā
f.
Future Passive Participle
gaveṣitavya
m.
n.
gaveṣitavyā
f.
Future Passive Participle
gaveṣya
m.
n.
gaveṣyā
f.
Future Passive Participle
gaveṣaṇīya
m.
n.
gaveṣaṇīyā
f.
Perfect Active Participle
jagaveṣvas
m.
n.
jagaveṣuṣī
f.
Perfect Middle Participle
jagaveṣāṇa
m.
n.
jagaveṣāṇā
f.
Indeclinable forms
Infinitive
gaveṣitum
Absolutive
gaveṣṭvā
Absolutive
-gaveṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025