Conjugation tables of
cur
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
corāmi
corāvaḥ
corāmaḥ
Second
corasi
corathaḥ
coratha
Third
corati
corataḥ
coranti
Passive
Singular
Dual
Plural
First
curye
curyāvahe
curyāmahe
Second
curyase
curyethe
curyadhve
Third
curyate
curyete
curyante
Imperfect
Active
Singular
Dual
Plural
First
acoram
acorāva
acorāma
Second
acoraḥ
acoratam
acorata
Third
acorat
acoratām
acoran
Passive
Singular
Dual
Plural
First
acurye
acuryāvahi
acuryāmahi
Second
acuryathāḥ
acuryethām
acuryadhvam
Third
acuryata
acuryetām
acuryanta
Optative
Active
Singular
Dual
Plural
First
coreyam
coreva
corema
Second
coreḥ
coretam
coreta
Third
coret
coretām
coreyuḥ
Passive
Singular
Dual
Plural
First
curyeya
curyevahi
curyemahi
Second
curyethāḥ
curyeyāthām
curyedhvam
Third
curyeta
curyeyātām
curyeran
Imperative
Active
Singular
Dual
Plural
First
corāṇi
corāva
corāma
Second
cora
coratam
corata
Third
coratu
coratām
corantu
Passive
Singular
Dual
Plural
First
curyai
curyāvahai
curyāmahai
Second
curyasva
curyethām
curyadhvam
Third
curyatām
curyetām
curyantām
Future
Active
Singular
Dual
Plural
First
coriṣyāmi
coriṣyāvaḥ
coriṣyāmaḥ
Second
coriṣyasi
coriṣyathaḥ
coriṣyatha
Third
coriṣyati
coriṣyataḥ
coriṣyanti
Future2
Active
Singular
Dual
Plural
First
coritāsmi
coritāsvaḥ
coritāsmaḥ
Second
coritāsi
coritāsthaḥ
coritāstha
Third
coritā
coritārau
coritāraḥ
Perfect
Active
Singular
Dual
Plural
First
cucora
cucuriva
cucurima
Second
cucoritha
cucurathuḥ
cucura
Third
cucora
cucuratuḥ
cucuruḥ
Aorist
Active
Singular
Dual
Plural
First
acūcuram
acūcurāva
acūcurāma
Second
acūcuraḥ
acūcuratam
acūcurata
Third
acūcurat
acūcuratām
acūcuran
Benedictive
Active
Singular
Dual
Plural
First
curyāsam
curyāsva
curyāsma
Second
curyāḥ
curyāstam
curyāsta
Third
curyāt
curyāstām
curyāsuḥ
Participles
Past Passive Participle
curita
m.
n.
curitā
f.
Past Active Participle
curitavat
m.
n.
curitavatī
f.
Present Active Participle
corat
m.
n.
corantī
f.
Present Passive Participle
curyamāṇa
m.
n.
curyamāṇā
f.
Future Active Participle
coriṣyat
m.
n.
coriṣyantī
f.
Future Passive Participle
coritavya
m.
n.
coritavyā
f.
Future Passive Participle
corya
m.
n.
coryā
f.
Future Passive Participle
coraṇīya
m.
n.
coraṇīyā
f.
Perfect Active Participle
cucurvas
m.
n.
cucuruṣī
f.
Indeclinable forms
Infinitive
coritum
Absolutive
coritvā
Absolutive
curitvā
Absolutive
-curya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024