Conjugation tables of ?at
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
atāmi
atāvaḥ
atāmaḥ
Second
atasi
atathaḥ
atatha
Third
atati
atataḥ
atanti
Passive
Singular
Dual
Plural
First
atye
atyāvahe
atyāmahe
Second
atyase
atyethe
atyadhve
Third
atyate
atyete
atyante
Imperfect
Active
Singular
Dual
Plural
First
ātam
ātāva
ātāma
Second
ātaḥ
ātatam
ātata
Third
ātat
ātatām
ātan
Passive
Singular
Dual
Plural
First
ātye
ātyāvahi
ātyāmahi
Second
ātyathāḥ
ātyethām
ātyadhvam
Third
ātyata
ātyetām
ātyanta
Optative
Active
Singular
Dual
Plural
First
ateyam
ateva
atema
Second
ateḥ
atetam
ateta
Third
atet
atetām
ateyuḥ
Passive
Singular
Dual
Plural
First
atyeya
atyevahi
atyemahi
Second
atyethāḥ
atyeyāthām
atyedhvam
Third
atyeta
atyeyātām
atyeran
Imperative
Active
Singular
Dual
Plural
First
atāni
atāva
atāma
Second
ata
atatam
atata
Third
atatu
atatām
atantu
Passive
Singular
Dual
Plural
First
atyai
atyāvahai
atyāmahai
Second
atyasva
atyethām
atyadhvam
Third
atyatām
atyetām
atyantām
Future
Active
Singular
Dual
Plural
First
atiṣyāmi
atiṣyāvaḥ
atiṣyāmaḥ
Second
atiṣyasi
atiṣyathaḥ
atiṣyatha
Third
atiṣyati
atiṣyataḥ
atiṣyanti
Future2
Active
Singular
Dual
Plural
First
atitāsmi
atitāsvaḥ
atitāsmaḥ
Second
atitāsi
atitāsthaḥ
atitāstha
Third
atitā
atitārau
atitāraḥ
Perfect
Active
Singular
Dual
Plural
First
āta
ātiva
ātima
Second
ātitha
ātathuḥ
āta
Third
āta
ātatuḥ
ātuḥ
Benedictive
Active
Singular
Dual
Plural
First
atyāsam
atyāsva
atyāsma
Second
atyāḥ
atyāstam
atyāsta
Third
atyāt
atyāstām
atyāsuḥ
Participles
Past Passive Participle
atita
m.
n.
atitā
f.
Past Active Participle
atitavat
m.
n.
atitavatī
f.
Present Active Participle
atat
m.
n.
atantī
f.
Present Passive Participle
atyamāna
m.
n.
atyamānā
f.
Future Active Participle
atiṣyat
m.
n.
atiṣyantī
f.
Future Passive Participle
atitavya
m.
n.
atitavyā
f.
Future Passive Participle
ātya
m.
n.
ātyā
f.
Future Passive Participle
atanīya
m.
n.
atanīyā
f.
Perfect Active Participle
ātivas
m.
n.
ātuṣī
f.
Indeclinable forms
Infinitive
atitum
Absolutive
atitvā
Absolutive
-atya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025