Conjugation tables of ?vaṣk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṣkāmi vaṣkāvaḥ vaṣkāmaḥ
Secondvaṣkasi vaṣkathaḥ vaṣkatha
Thirdvaṣkati vaṣkataḥ vaṣkanti


MiddleSingularDualPlural
Firstvaṣke vaṣkāvahe vaṣkāmahe
Secondvaṣkase vaṣkethe vaṣkadhve
Thirdvaṣkate vaṣkete vaṣkante


PassiveSingularDualPlural
Firstvaṣkye vaṣkyāvahe vaṣkyāmahe
Secondvaṣkyase vaṣkyethe vaṣkyadhve
Thirdvaṣkyate vaṣkyete vaṣkyante


Imperfect

ActiveSingularDualPlural
Firstavaṣkam avaṣkāva avaṣkāma
Secondavaṣkaḥ avaṣkatam avaṣkata
Thirdavaṣkat avaṣkatām avaṣkan


MiddleSingularDualPlural
Firstavaṣke avaṣkāvahi avaṣkāmahi
Secondavaṣkathāḥ avaṣkethām avaṣkadhvam
Thirdavaṣkata avaṣketām avaṣkanta


PassiveSingularDualPlural
Firstavaṣkye avaṣkyāvahi avaṣkyāmahi
Secondavaṣkyathāḥ avaṣkyethām avaṣkyadhvam
Thirdavaṣkyata avaṣkyetām avaṣkyanta


Optative

ActiveSingularDualPlural
Firstvaṣkeyam vaṣkeva vaṣkema
Secondvaṣkeḥ vaṣketam vaṣketa
Thirdvaṣket vaṣketām vaṣkeyuḥ


MiddleSingularDualPlural
Firstvaṣkeya vaṣkevahi vaṣkemahi
Secondvaṣkethāḥ vaṣkeyāthām vaṣkedhvam
Thirdvaṣketa vaṣkeyātām vaṣkeran


PassiveSingularDualPlural
Firstvaṣkyeya vaṣkyevahi vaṣkyemahi
Secondvaṣkyethāḥ vaṣkyeyāthām vaṣkyedhvam
Thirdvaṣkyeta vaṣkyeyātām vaṣkyeran


Imperative

ActiveSingularDualPlural
Firstvaṣkāṇi vaṣkāva vaṣkāma
Secondvaṣka vaṣkatam vaṣkata
Thirdvaṣkatu vaṣkatām vaṣkantu


MiddleSingularDualPlural
Firstvaṣkai vaṣkāvahai vaṣkāmahai
Secondvaṣkasva vaṣkethām vaṣkadhvam
Thirdvaṣkatām vaṣketām vaṣkantām


PassiveSingularDualPlural
Firstvaṣkyai vaṣkyāvahai vaṣkyāmahai
Secondvaṣkyasva vaṣkyethām vaṣkyadhvam
Thirdvaṣkyatām vaṣkyetām vaṣkyantām


Future

ActiveSingularDualPlural
Firstvaṣkiṣyāmi vaṣkiṣyāvaḥ vaṣkiṣyāmaḥ
Secondvaṣkiṣyasi vaṣkiṣyathaḥ vaṣkiṣyatha
Thirdvaṣkiṣyati vaṣkiṣyataḥ vaṣkiṣyanti


MiddleSingularDualPlural
Firstvaṣkiṣye vaṣkiṣyāvahe vaṣkiṣyāmahe
Secondvaṣkiṣyase vaṣkiṣyethe vaṣkiṣyadhve
Thirdvaṣkiṣyate vaṣkiṣyete vaṣkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṣkitāsmi vaṣkitāsvaḥ vaṣkitāsmaḥ
Secondvaṣkitāsi vaṣkitāsthaḥ vaṣkitāstha
Thirdvaṣkitā vaṣkitārau vaṣkitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṣka vavaṣkiva vavaṣkima
Secondvavaṣkitha vavaṣkathuḥ vavaṣka
Thirdvavaṣka vavaṣkatuḥ vavaṣkuḥ


MiddleSingularDualPlural
Firstvavaṣke vavaṣkivahe vavaṣkimahe
Secondvavaṣkiṣe vavaṣkāthe vavaṣkidhve
Thirdvavaṣke vavaṣkāte vavaṣkire


Benedictive

ActiveSingularDualPlural
Firstvaṣkyāsam vaṣkyāsva vaṣkyāsma
Secondvaṣkyāḥ vaṣkyāstam vaṣkyāsta
Thirdvaṣkyāt vaṣkyāstām vaṣkyāsuḥ

Participles

Past Passive Participle
vaṣkita m. n. vaṣkitā f.

Past Active Participle
vaṣkitavat m. n. vaṣkitavatī f.

Present Active Participle
vaṣkat m. n. vaṣkantī f.

Present Middle Participle
vaṣkamāṇa m. n. vaṣkamāṇā f.

Present Passive Participle
vaṣkyamāṇa m. n. vaṣkyamāṇā f.

Future Active Participle
vaṣkiṣyat m. n. vaṣkiṣyantī f.

Future Middle Participle
vaṣkiṣyamāṇa m. n. vaṣkiṣyamāṇā f.

Future Passive Participle
vaṣkitavya m. n. vaṣkitavyā f.

Future Passive Participle
vaṣkya m. n. vaṣkyā f.

Future Passive Participle
vaṣkaṇīya m. n. vaṣkaṇīyā f.

Perfect Active Participle
vavaṣkvas m. n. vavaṣkuṣī f.

Perfect Middle Participle
vavaṣkāṇa m. n. vavaṣkāṇā f.

Indeclinable forms

Infinitive
vaṣkitum

Absolutive
vaṣkitvā

Absolutive
-vaṣkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria