Declension table of ?vaṣkya

Deva

NeuterSingularDualPlural
Nominativevaṣkyam vaṣkye vaṣkyāṇi
Vocativevaṣkya vaṣkye vaṣkyāṇi
Accusativevaṣkyam vaṣkye vaṣkyāṇi
Instrumentalvaṣkyeṇa vaṣkyābhyām vaṣkyaiḥ
Dativevaṣkyāya vaṣkyābhyām vaṣkyebhyaḥ
Ablativevaṣkyāt vaṣkyābhyām vaṣkyebhyaḥ
Genitivevaṣkyasya vaṣkyayoḥ vaṣkyāṇām
Locativevaṣkye vaṣkyayoḥ vaṣkyeṣu

Compound vaṣkya -

Adverb -vaṣkyam -vaṣkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria