Declension table of ?vaṣkat

Deva

NeuterSingularDualPlural
Nominativevaṣkat vaṣkantī vaṣkatī vaṣkanti
Vocativevaṣkat vaṣkantī vaṣkatī vaṣkanti
Accusativevaṣkat vaṣkantī vaṣkatī vaṣkanti
Instrumentalvaṣkatā vaṣkadbhyām vaṣkadbhiḥ
Dativevaṣkate vaṣkadbhyām vaṣkadbhyaḥ
Ablativevaṣkataḥ vaṣkadbhyām vaṣkadbhyaḥ
Genitivevaṣkataḥ vaṣkatoḥ vaṣkatām
Locativevaṣkati vaṣkatoḥ vaṣkatsu

Adverb -vaṣkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria