Declension table of ?vaṣkat

Deva

MasculineSingularDualPlural
Nominativevaṣkan vaṣkantau vaṣkantaḥ
Vocativevaṣkan vaṣkantau vaṣkantaḥ
Accusativevaṣkantam vaṣkantau vaṣkataḥ
Instrumentalvaṣkatā vaṣkadbhyām vaṣkadbhiḥ
Dativevaṣkate vaṣkadbhyām vaṣkadbhyaḥ
Ablativevaṣkataḥ vaṣkadbhyām vaṣkadbhyaḥ
Genitivevaṣkataḥ vaṣkatoḥ vaṣkatām
Locativevaṣkati vaṣkatoḥ vaṣkatsu

Compound vaṣkat -

Adverb -vaṣkantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria