Declension table of ?vaṣkaṇīya

Deva

MasculineSingularDualPlural
Nominativevaṣkaṇīyaḥ vaṣkaṇīyau vaṣkaṇīyāḥ
Vocativevaṣkaṇīya vaṣkaṇīyau vaṣkaṇīyāḥ
Accusativevaṣkaṇīyam vaṣkaṇīyau vaṣkaṇīyān
Instrumentalvaṣkaṇīyena vaṣkaṇīyābhyām vaṣkaṇīyaiḥ vaṣkaṇīyebhiḥ
Dativevaṣkaṇīyāya vaṣkaṇīyābhyām vaṣkaṇīyebhyaḥ
Ablativevaṣkaṇīyāt vaṣkaṇīyābhyām vaṣkaṇīyebhyaḥ
Genitivevaṣkaṇīyasya vaṣkaṇīyayoḥ vaṣkaṇīyānām
Locativevaṣkaṇīye vaṣkaṇīyayoḥ vaṣkaṇīyeṣu

Compound vaṣkaṇīya -

Adverb -vaṣkaṇīyam -vaṣkaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria